"रामायणम्/बालकाण्डम्/सर्गः १८" इत्यस्य संस्करणे भेदः

<poem>
पङ्क्तिः १०:
{{रामायणम्/बालकाण्डम्}}
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टादशः सर्गः ॥१-१८॥'''<BR><BR>
 
<poem>
निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।<BR>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टादशः सर्गः ॥१-१८॥'''
प्रति गृह्य अमरा भागान् प्रतिजग्मुः यथा आगतम् ॥१-१८-१॥<BR><BR>
 
निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।
समाप्त दीक्षा नियमः पत्नी गण समन्वितः ।<BR>
प्रति गृह्य अमरा भागान् प्रतिजग्मुः यथा आगतम् ॥१-१८-१॥
प्रविवेश पुरीम् राजा स भृत्य बल वाहनः ॥१-१८-२॥<BR><BR>
 
समाप्त दीक्षा नियमः पत्नी गण समन्वितः ।
यथा अर्हम् पूजिताः तेन राज्ञा च पृथिवीश्वराः ।<BR>
प्रविवेश पुरीम् राजा स भृत्य बल वाहनः ॥१-१८-२॥
मुदिताः प्रययुः देशान् प्रणम्य मुनि पुंगवम् ॥१-१८-३॥<BR><BR>
 
यथा अर्हम् पूजिताः तेन राज्ञा च पृथिवीश्वराः ।
श्रीमताम् गच्छताम् तेषाम् स्वगृहाणि पुरात् ततः ।<BR>
मुदिताः प्रययुः देशान् प्रणम्य मुनि पुंगवम् ॥१-१८-३॥
बलानि राज्ञाम् शुभ्राणि प्रहृष्टानि चकाशिरे ॥१-१८-४॥<BR><BR>
 
श्रीमताम् गच्छताम् तेषाम् स्वगृहाणि पुरात् ततः ।
गतेषु पृथिवीशेषु राजा दशरथः पुनः ।<BR>
बलानि राज्ञाम् शुभ्राणि प्रहृष्टानि चकाशिरे ॥१-१८-४॥
प्रविवेश पुरीम् श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥१-१८-५॥<BR><BR>
 
गतेषु पृथिवीशेषु राजा दशरथः पुनः ।
शांतया प्रययौ सार्धम् ऋष्यशृङ्गः सुपूजितः ।<BR>
प्रविवेश पुरीम् श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥१-१८-५॥
अनुगम्यमानो राज्ञा च सानुयात्रेण धीमता ॥१-१८-६॥<BR><BR>
 
शांतया प्रययौ सार्धम् ऋष्यशृङ्गः सुपूजितः ।
एवम् विसृज्य तान् सर्वान् राजा संपूर्ण मानसः ।<BR>
अनुगम्यमानो राज्ञा च सानुयात्रेण धीमता ॥१-१८-६॥
उवास सुखितः तत्र पुत्र उत्पत्तिम् विचिंतयन् ॥१-१८-७॥<BR><BR>
 
एवम् विसृज्य तान् सर्वान् राजा संपूर्ण मानसः ।
ततो यज्ञे समाप्ते तु ऋतूनाम् षट् समत्ययुः ।<BR>
उवास सुखितः तत्र पुत्र उत्पत्तिम् विचिंतयन् ॥१-१८-७॥
ततः च द्वादशे मासे चैत्रे नावमिके तिथौ ॥१-१८-८॥<BR>
नक्क्षत्रे अदिति दैवत्ये स्व उच्छ संस्थेषु पंचसु ।<BR>
ग्रहेषु कर्कटे लग्ने वाक्पता इंदुना सह ॥१-१८-९॥<BR>
प्रोद्यमाने जगन्नाथम् सर्व लोक नमस्कृतम् ।<BR>
कौसल्या अजनयत् रामम् सर्व लक्षण संयुतम् ॥१-१८-१०॥<BR>
विष्णोः अर्धम् महाभागम् पुत्रम् ऐक्ष्वाकु नंदनम् ।<BR>
लोहिताक्षम् महाबाहुम् रक्त ओष्टम् दुंदुभि स्वनम् ॥१-१८-११॥<BR><BR>
 
ततो यज्ञे समाप्ते तु ऋतूनाम् षट् समत्ययुः ।
कौसल्या शुशुभे तेन पुत्रेण अमित तेजसा ।<BR>
ततः च द्वादशे मासे चैत्रे नावमिके तिथौ ॥१-१८-८॥
यथा वरेण देवानाम् अदितिः वज्र पाणिना ॥१-१८-१२॥<BR><BR>
 
नक्क्षत्रे अदिति दैवत्ये स्व उच्छ संस्थेषु पंचसु ।
भरतो नाम कैकेय्याम् जज्ञे सत्य पराक्रमः ।<BR>
ग्रहेषु कर्कटे लग्ने वाक्पता इंदुना सह ॥१-१८-९॥
साक्षात् विष्णोः चतुर्थ भागः सर्वैः समुदितो गुणैः ॥१-१८-१३॥<BR><BR>
 
प्रोद्यमाने जगन्नाथम् सर्व लोक नमस्कृतम् ।
अथ लक्ष्मण शत्रुघ्नौ सुमित्रा अजनयत् सुतौ ।<BR>
कौसल्या अजनयत् रामम् सर्व लक्षण संयुतम् ॥१-१८-१०॥
वीरौ सर्व अस्त्र कुशलौ विष्णोः अर्ध समन्वितौ ॥१-१८-१४॥<BR><BR>
 
विष्णोः अर्धम् महाभागम् पुत्रम् ऐक्ष्वाकु नंदनम् ।
पुष्ये जातः तु भरतो मीन लग्ने प्रसन्न धीः ।<BR>
लोहिताक्षम् महाबाहुम् रक्त ओष्टम् दुंदुभि स्वनम् ॥१-१८-११॥
सार्पे जातौ तु सौमित्री कुLईरे अभ्युदिते रवौ ॥१-१८-१५॥<BR><BR>
 
कौसल्या शुशुभे तेन पुत्रेण अमित तेजसा ।
राज्ञः पुत्रा महात्मानः चत्वारो जज्ञिरे पृथक् ।<BR>
यथा वरेण देवानाम् अदितिः वज्र पाणिना ॥१-१८-१२॥
गुणवंतः अनुरूपाः च रुच्या प्रोष्ठ पदोपमाः ॥१-१८-१६॥<BR><BR>
 
भरतो नाम कैकेय्याम् जज्ञे सत्य पराक्रमः ।
जगुः कलम् च गंधर्वा ननृतुः च अप्सरो गणाः ।<BR>
साक्षात् विष्णोः चतुर्थ भागः सर्वैः समुदितो गुणैः ॥१-१८-१३॥
देव दुंदुभयो नेदुः पुष्प वृष्टिः च खात् पतत् ॥१-१८-१७॥<BR>
उत्सवः च महान् आसीत् अयोध्यायाम् जनाकुलः ।<BR><BR>
 
अथ लक्ष्मण शत्रुघ्नौ सुमित्रा अजनयत् सुतौ ।
रथ्याः च जन संबाधा नट नर्तक संकुलाः ॥१-१८-१८॥<BR>
वीरौ सर्व अस्त्र कुशलौ विष्णोः अर्ध समन्वितौ ॥१-१८-१४॥
गायनैः च विराविण्यो वादनैः च तथ अपरैः ।<BR>
विरेजुर् विपुलाः तत्र सर्व रत्न समन्विताः ॥१-१८-१९॥<BR><BR>
 
पुष्ये जातः तु भरतो मीन लग्ने प्रसन्न धीः ।
प्रदेयांश्च ददौ राजा सूत मागध वंदिनाम् ।<BR>
सार्पे जातौ तु सौमित्री कुLईरे अभ्युदिते रवौ ॥१-१८-१५॥
ब्राह्मणेभ्यो ददौ वित्तम् गो धनानि सहस्रशः ॥१-१८-२०॥<BR><BR>
 
राज्ञः पुत्रा महात्मानः चत्वारो जज्ञिरे पृथक् ।
अतीत्य एकादश आहम् तु नाम कर्म तथा अकरोत् ।<BR>
गुणवंतः अनुरूपाः च रुच्या प्रोष्ठ पदोपमाः ॥१-१८-१६॥
ज्येष्ठम् रामम् महात्मानम् भरतम् कैकयी सुतम् ॥१-१८-२१॥<BR>
सौमित्रिम् लक्ष्मणम् इति शत्रुघ्नम् अपरम् तथा ।<BR>
वसिष्ठः परम प्रीतो नामानि कुरुते तदा ॥१-१८-२२॥<BR><BR>
 
जगुः कलम् च गंधर्वा ननृतुः च अप्सरो गणाः ।
ब्राह्मणान् भोजयामास पौरान् जानपदान् अपि ।<BR>
देव दुंदुभयो नेदुः पुष्प वृष्टिः च खात् पतत् ॥१-१८-१७॥
उददद् ब्राह्मणानाम् च रत्नौघम् अमलम् बहु ॥१-१८-२३॥<BR>
तेषाम् जन्म क्रिय आदीनि सर्व कर्माणि अकारयत् ।<BR><BR>
 
उत्सवः च महान् आसीत् अयोध्यायाम् जनाकुलः ।
तेषाम् केतुः इव ज्येष्ठो रामो रतिकरः पितुः ॥१-१८-२४॥<BR>
रथ्याः च जन संबाधा नट नर्तक संकुलाः ॥१-१८-१८॥
बभूव भूयो भूतानाम् स्वयम् भूः इव सम्मतः ।<BR><BR>
 
गायनैः च विराविण्यो वादनैः च तथ अपरैः ।
सर्वे वेद विदः शूराः सर्वे लोकहिते रताः ॥१-१८-२५॥<BR>
विरेजुर् विपुलाः तत्र सर्व रत्न समन्विताः ॥१-१८-१९॥
सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः ।<BR><BR>
 
प्रदेयांश्च ददौ राजा सूत मागध वंदिनाम् ।
तेषाम् अपि महातेजा रामः सत्य पराक्रमः ॥१-१८-२६॥<BR>
ब्राह्मणेभ्यो ददौ वित्तम् गो धनानि सहस्रशः ॥१-१८-२०॥
इष्टः सर्वस्य लोकस्य शशांक इव निर्मलः ।<BR><BR>
 
अतीत्य एकादश आहम् तु नाम कर्म तथा अकरोत् ।
गज स्कन्धे अश्व पृष्टे च रथ चर्यासु सम्मतः ॥१-१८-२७॥<BR>
ज्येष्ठम् रामम् महात्मानम् भरतम् कैकयी सुतम् ॥१-१८-२१॥
धनुर्वेदे च निरतः पितुः शुशॄषणे रतः ।<BR><BR>
 
सौमित्रिम् लक्ष्मणम् इति शत्रुघ्नम् अपरम् तथा ।
बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मि वर्धनः ॥१-१८-२८॥<BR>
वसिष्ठः परम प्रीतो नामानि कुरुते तदा ॥१-१८-२२॥
रामस्य लोकरामस्य भ्रातुः ज्येष्ठस्य नित्यशः ।<BR><BR>
 
ब्राह्मणान् भोजयामास पौरान् जानपदान् अपि ।
सर्व प्रिय करः तस्य रामस्य अपि शरीरतः ॥१-१८-२९॥<BR>
उददद् ब्राह्मणानाम् च रत्नौघम् अमलम् बहु ॥१-१८-२३॥
लक्ष्मणो लक्ष्मि संपन्नो बहिः प्राण इव अपरः ।<BR><BR>
 
तेषाम् जन्म क्रिय आदीनि सर्व कर्माणि अकारयत् ।
न च तेन विना निद्राम् लभते पुरुषोत्तमः ॥१-१८-३०॥<BR>
तेषाम् केतुः इव ज्येष्ठो रामो रतिकरः पितुः ॥१-१८-२४॥
मृष्टम् अन्नम् उपानीतम् अश्नाति न हि तम् विना ।<BR><BR>
 
बभूव भूयो भूतानाम् स्वयम् भूः इव सम्मतः ।
यदा हि हयम् आरूढो मृगयाम् याति राघवः ॥१-१८-३१॥<BR>
सर्वे वेद विदः शूराः सर्वे लोकहिते रताः ॥१-१८-२५॥
अथ एनम् पृष्ठतः अभ्येति स धनुः परिपालयन् ।<BR><BR>
 
सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः ।
भरतस्य अपि शत्रुघ्नो लक्ष्मण अवरजो हि सः ॥१-१८-३२॥<BR>
तेषाम् अपि महातेजा रामः सत्य पराक्रमः ॥१-१८-२६॥
प्राणैः प्रियतरो नित्यम् तस्य च आसीत् तथा प्रियः ।<BR><BR>
 
इष्टः सर्वस्य लोकस्य शशांक इव निर्मलः ।
स चतुर्भिः महाभागैः पुत्रैः दशरथः प्रियैः ॥१-१८-३३॥<BR>
गज स्कन्धे अश्व पृष्टे च रथ चर्यासु सम्मतः ॥१-१८-२७॥
बभूव परम प्रीतो देवैः इव पितामहः ।<BR><BR>
 
धनुर्वेदे च निरतः पितुः शुशॄषणे रतः ।
ते यदा ज्ञान संपन्नाः सर्वैः समुदिता गुणैः ॥१-१८-३४॥<BR>
बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मि वर्धनः ॥१-१८-२८॥
ह्रीमन्तः कीर्तिमन्तः च सर्वज्ञा दीर्घ दर्शिनः ।<BR>
तेषाम् एवम् प्रभावाणाम् सर्वेषाम् दीप्त तेजसाम् ॥१-१८-३५॥<BR>
पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।<BR><BR>
 
रामस्य लोकरामस्य भ्रातुः ज्येष्ठस्य नित्यशः ।
ते च अपि मनुज व्याघ्रा वैदिक अध्ययने रताः ॥१-१८-३६॥<BR>
सर्व प्रिय करः तस्य रामस्य अपि शरीरतः ॥१-१८-२९॥
पितृ शुश्रूषण रता धनुर् वेदे च निष्टिताः ।<BR><BR>
 
लक्ष्मणो लक्ष्मि संपन्नो बहिः प्राण इव अपरः ।
अथ राजा दशरथः तेषाम् दार क्रियाम् प्रति ॥१-१८-३७॥<BR>
न च तेन विना निद्राम् लभते पुरुषोत्तमः ॥१-१८-३०॥
चिंतयामास धर्मात्मा सह उपाध्यायः स बान्धवः ।<BR><BR>
 
मृष्टम् अन्नम् उपानीतम् अश्नाति न हि तम् विना ।
तस्य चिंतयमानस्य मंत्रि मध्ये महात्मनः ॥१-१८-३८॥<BR>
यदा हि हयम् आरूढो मृगयाम् याति राघवः ॥१-१८-३१॥
अभ्यागच्छत् महातेजा विश्वामित्रो महामुनिः ।<BR><BR>
 
अथ एनम् पृष्ठतः अभ्येति स धनुः परिपालयन् ।
स राज्ञो दर्शन आकांक्षी द्वार अध्यक्षान् उवाच ह ॥१-१८-३९॥<BR>
भरतस्य अपि शत्रुघ्नो लक्ष्मण अवरजो हि सः ॥१-१८-३२॥
शीघ्रम् आख्यात माम् प्राप्तम् कौशिकम् गाधिनः सुतम् ।<BR><BR>
 
प्राणैः प्रियतरो नित्यम् तस्य च आसीत् तथा प्रियः ।
तत् श्रुत्वा वचनम् तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥१-१८-४०॥<BR>
स चतुर्भिः महाभागैः पुत्रैः दशरथः प्रियैः ॥१-१८-३३॥
संभ्रान्त मनसः सर्वे तेन वाक्येन चोदिताः ।<BR><BR>
 
बभूव परम प्रीतो देवैः इव पितामहः ।
ते गत्वा राज भवनम् विश्वामित्रम् ऋषिम् तदा ॥१-१८-४१॥<BR>
ते यदा ज्ञान संपन्नाः सर्वैः समुदिता गुणैः ॥१-१८-३४॥
प्राप्तम् आवेदयामासुः नृपायैः इक्ष्वाकवे तदा ।<BR><BR>
 
ह्रीमन्तः कीर्तिमन्तः च सर्वज्ञा दीर्घ दर्शिनः ।
तेषाम् तत् वचनम् श्रुत्वा सपुरोधाः समाहितः ॥१-१८-४२॥<BR>
तेषाम् एवम् प्रभावाणाम् सर्वेषाम् दीप्त तेजसाम् ॥१-१८-३५॥
प्रति उज्जगाम संहृष्टो ब्रह्माणम् इव वासवः ।<BR><BR>
 
पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।
तम् दृष्ट्वा ज्वलितम् दीप्त्या तपसम् संशित व्रतम् ॥१-१८-४३॥<BR>
ते च अपि मनुज व्याघ्रा वैदिक अध्ययने रताः ॥१-१८-३६॥
प्रहृष्ट वदनो राजा ततः अर्घ्यम् उपहारयत् ।<BR><BR>
 
पितृ शुश्रूषण रता धनुर् वेदे च निष्टिताः ।
स राज्ञः प्रतिगृह्य अर्घ्यम् शास्त्र दृष्टेन कर्मणा ॥१-१८-४४॥<BR>
अथ राजा दशरथः तेषाम् दार क्रियाम् प्रति ॥१-१८-३७॥
कुशलम् च अव्ययम् च एव पर्य पृच्छत् नराधिपम् ।<BR><BR>
 
चिंतयामास धर्मात्मा सह उपाध्यायः स बान्धवः ।
पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥१-१८-४५॥<BR>
तस्य चिंतयमानस्य मंत्रि मध्ये महात्मनः ॥१-१८-३८॥
कुशलम् कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः ।<BR><BR>
 
अभ्यागच्छत् महातेजा विश्वामित्रो महामुनिः ।
अपि ते संनताः सर्वे सामंत रिपवो जिताः ॥१-१८-४६॥<BR>
स राज्ञो दर्शन आकांक्षी द्वार अध्यक्षान् उवाच ह ॥१-१८-३९॥
दैवम् च मानुषम् च एव कर्म ते साधु अनुष्टितम् ।<BR><BR>
 
शीघ्रम् आख्यात माम् प्राप्तम् कौशिकम् गाधिनः सुतम् ।
वसिष्ठम् च समागम्य कुशलम् मुनिपुंगवः ॥१-१८-४७॥<BR>
तत् श्रुत्वा वचनम् तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥१-१८-४०॥
ऋषीम् च तान् यथा न्यायम् महाभाग उवाच ह ।<BR><BR>
 
संभ्रान्त मनसः सर्वे तेन वाक्येन चोदिताः ।
ते सर्वे हृष्ट मनसः तस्य राज्ञो निवेशनम् ॥१-१८-४८॥<BR>
ते गत्वा राज भवनम् विश्वामित्रम् ऋषिम् तदा ॥१-१८-४१॥
विविशुः पूजिताः तेन निषेदुः च यथा अर्हतः ।<BR><BR>
 
प्राप्तम् आवेदयामासुः नृपायैः इक्ष्वाकवे तदा ।
अथ हृष्ट मना राजा विश्वामित्रम् महामुनिम् ॥१-१८-४९॥<BR>
तेषाम् तत् वचनम् श्रुत्वा सपुरोधाः समाहितः ॥१-१८-४२॥
उवाच परम उदारो हृष्टः तम् अभिपूजयन् ।<BR><BR>
 
प्रति उज्जगाम संहृष्टो ब्रह्माणम् इव वासवः ।
यथा अमृतस्य संप्राप्तिः यथा वर्षम् अनूदके ॥१-१८-५०॥<BR>
तम् दृष्ट्वा ज्वलितम् दीप्त्या तपसम् संशित व्रतम् ॥१-१८-४३॥
यथा सदृश दारेषु पुत्र जन्म अप्रजस्य वै ।<BR>
प्रणष्टस्य यथा लाभो यथा हर्षो महोदये ॥१-१८-५१॥<BR>
तथा एव आगमनम् मन्ये स्वागतम् ते महामुने ।<BR><BR>
 
प्रहृष्ट वदनो राजा ततः अर्घ्यम् उपहारयत् ।
कम् च ते परमम् कामम् करोमि किमु हर्षितः ॥१-१८-५२॥<BR>
स राज्ञः प्रतिगृह्य अर्घ्यम् शास्त्र दृष्टेन कर्मणा ॥१-१८-४४॥
पात्र भूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि मानद ।<BR>
अद्य मे सफलम् जन्म जीवितम् च सु जीवितम् ॥१-१८-५३॥<BR>
यस्माद् विप्रेन्द्रम् अद्राक्षम् सुप्रभाता निशा मम ।<BR><BR>
 
कुशलम् च अव्ययम् च एव पर्य पृच्छत् नराधिपम् ।
पूर्वम् राजर्षि शब्देन तपसा द्योतित प्रभः ॥१-१८-५४॥<BR>
पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥१-१८-४५॥
ब्रह्मर्षित्वम् अनुप्राप्तः पूज्योअसि बहुधा मया ।<BR><BR>
 
कुशलम् कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः ।
तत् अद्भुतम् अभूत् विप्र पवित्रम् परमम् मम ॥१-१८-५५॥<BR>
अपि ते संनताः सर्वे सामंत रिपवो जिताः ॥१-१८-४६॥
शुभ क्षेत्र गतः च अहम् तव संदर्शनात् प्रभो ।<BR><BR>
 
दैवम् च मानुषम् च एव कर्म ते साधु अनुष्टितम् ।
ब्रूहि यत् प्रार्थितम् तुभ्यम् कार्यम् आगमनम् प्रति ॥१-१८-५६॥<BR>
वसिष्ठम् च समागम्य कुशलम् मुनिपुंगवः ॥१-१८-४७॥
इच्छाम् अनुगृहीतो अहम् त्वदर्थम् परिवृद्धये ।<BR><BR>
 
ऋषीम् च तान् यथा न्यायम् महाभाग उवाच ह ।
कार्यस्य न विमर्शम् च गंतुम् अर्हसि सुव्रत ॥१-१८-५७॥<BR>
ते सर्वे हृष्ट मनसः तस्य राज्ञो निवेशनम् ॥१-१८-४८॥
कर्ता च अहम् अशेषेण दैवतम् हि भवान् मम ।<BR><BR>
 
विविशुः पूजिताः तेन निषेदुः च यथा अर्हतः ।
मम च अयम् अनुप्राप्तो महान् अभ्युदयो द्विज ।<BR>
अथ हृष्ट मना राजा विश्वामित्रम् महामुनिम् ॥१-१८-४९॥
तव आगमन जः कृत्स्नो धर्मः च अनुत्तमो द्विज ॥१-१८-५८॥<BR><BR>
 
उवाच परम उदारो हृष्टः तम् अभिपूजयन् ।
इति हृदय सुखम् निशम्य वाक्यम्<br>
यथा अमृतस्य संप्राप्तिः यथा वर्षम् अनूदके ॥१-१८-५०॥
श्रुति सुखम् आत्मवता विनीतम् उक्तम् ।<BR>
प्रथित गुण यशा गुणैः विशिष्टः<br>
परम ऋषिः परमम् जगाम हर्षम् ॥१-१८-५९॥<BR><BR>
 
यथा सदृश दारेषु पुत्र जन्म अप्रजस्य वै ।
प्रणष्टस्य यथा लाभो यथा हर्षो महोदये ॥१-१८-५१॥
 
तथा एव आगमनम् मन्ये स्वागतम् ते महामुने ।
कम् च ते परमम् कामम् करोमि किमु हर्षितः ॥१-१८-५२॥
 
पात्र भूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि मानद ।
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टादशः सर्गः ॥१-१८॥'''<BR><BR>
अद्य मे सफलम् जन्म जीवितम् च सु जीवितम् ॥१-१८-५३॥
 
यस्माद् विप्रेन्द्रम् अद्राक्षम् सुप्रभाता निशा मम ।
पूर्वम् राजर्षि शब्देन तपसा द्योतित प्रभः ॥१-१८-५४॥
 
ब्रह्मर्षित्वम् अनुप्राप्तः पूज्योअसि बहुधा मया ।
तत् अद्भुतम् अभूत् विप्र पवित्रम् परमम् मम ॥१-१८-५५॥
 
शुभ क्षेत्र गतः च अहम् तव संदर्शनात् प्रभो ।
ब्रूहि यत् प्रार्थितम् तुभ्यम् कार्यम् आगमनम् प्रति ॥१-१८-५६॥
 
इच्छाम् अनुगृहीतो अहम् त्वदर्थम् परिवृद्धये ।
कार्यस्य न विमर्शम् च गंतुम् अर्हसि सुव्रत ॥१-१८-५७॥
 
कर्ता च अहम् अशेषेण दैवतम् हि भवान् मम ।
मम च अयम् अनुप्राप्तो महान् अभ्युदयो द्विज ।
तव आगमन जः कृत्स्नो धर्मः च अनुत्तमो द्विज ॥१-१८-५८॥
 
इति हृदय सुखम् निशम्य वाक्यम्
श्रुति सुखम् आत्मवता विनीतम् उक्तम् ।
प्रथित गुण यशा गुणैः विशिष्टः
परम ऋषिः परमम् जगाम हर्षम् ॥१-१८-५९॥
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टादशः सर्गः ॥१-१८॥'''
</poem>
 
[[fr:Râmâyana (trad. Roussel)/Bâlakânda/XVIII]]
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१८" इत्यस्माद् प्रतिप्राप्तम्