"शतपथब्राह्मणम्/काण्डम् १/अध्यायः २/ब्राह्मण १" इत्यस्य संस्करणे भेदः

<font size="5"> १.२.१ स वै कपालान्येवान्यतर उपदधाति । दृष... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 200%">१.२.१
<font size="5">
१.२.१
 
स वै कपालान्येवान्यतर उपदधाति । दृषदुपले अन्यतरस्तद्वा एतदुभयं सह क्रियते तद्यदेतदुभयं सह क्रियते - १.२.१.[१]
Line ४८ ⟶ ४७:
अथैक आज्यं निर्वपति । यद्वा आदिष्टं देवतायै हविर्गृह्यते यावद्देवत्यं तद्भवति तदितरेण यजुषा गृह्णाति न वा एतत्कस्यै चन देवतायै हविर्गृह्णन्नादिशति यदाज्यं तस्मादनिरुक्तेन यजुषा गृह्णाति महीनां पयोऽसीति मह्य इति ह वा एतासामेकं नाम यद्गवां तासां वा एतत्पयो भवति तस्मादाह महीनां पयोऽसीत्येवमु हास्यैतत्खलु यजुषैव गृहीतं भवति तस्माद्वेवाह महीनां पयोऽसीति - १.२.१.[२२]
 
</fontspan>