"रामायणम्/युद्धकाण्डम्/सर्गः १४" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्दशः सर्गः ॥६-१४॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्दशः सर्गः ॥६-१४॥'''
निशाचरेन्द्रस्य निशम्य वाक्यम् ।<BR>
स कुम्भकर्णस्य च गर्जितानि ।<BR>
विभीषणो राक्षसराजमुख्य ।<BR>
मुवाच वाक्यम् हितम्र्थयुक्तम् ॥६-१४-१॥<BR><BR>
 
<div class="verse">
वृतो हि बाह्वन्तरभोगराशि ।<BR>
<pre>
श्चिन्ताविषः सुस्मिततीक्षणदम्ष्ट्रः ।<BR>
निशाचरेन्द्रस्य निशम्य वाक्यम् ।
पञ्चाङ्गुलीपञ्चशिरोऽतिकायः ।<BR>
स कुम्भकर्णस्य च गर्जितानि ।
सीतामहाहिस्तव केन राजन् ॥६-१४-२॥<BR><BR>
विभीषणो राक्षसराजमुख्य ।
मुवाच वाक्यम् हितम्र्थयुक्तम् ॥६-१४-१॥
 
वृतो हि बाह्वन्तरभोगराशि ।
यावन्न लङ्का समभिद्रवन्ति ।<BR>
श्चिन्ताविषः सुस्मिततीक्षणदम्ष्ट्रः ।
वलीमुखाः पर्वतकूटमात्राः ।<BR>
पञ्चाङ्गुलीपञ्चशिरोऽतिकायः ।
दम्ष्ट्रयुधाश्चैव नखायुधाश्च ।<BR>
सीतामहाहिस्तव केन राजन् ॥६-१४-२॥
प्रदीयताम् दाशरथाय मैथिली ॥६-१४-३॥<BR><BR>
 
यावन्न गृह्णन्तिलङ्का शिराम्सि बाणासमभिद्रवन्ति<BR>
वलीमुखाः पर्वतकूटमात्राः ।
रामेरिता राक्षसपुङ्गवानाम् ।<BR>
दम्ष्ट्रयुधाश्चैव नखायुधाश्च ।
वज्रोपमा वायुसमानवेगाः ।<BR>
प्रदीयताम् दाशरथाय मैथिली ॥६-१४-४॥<BR><BR>३॥
 
यावन्न गृह्णन्ति शिराम्सि बाणा ।
न कुम्भकर्णेन्द्रजितौ च राजम् ।<BR>
रामेरिता राक्षसपुङ्गवानाम् ।
स्तथा महापार्श्वमहोदरौ वा ।<BR>
वज्रोपमा वायुसमानवेगाः ।
निकुम्भकुम्भौ च तथातिकायः ।<BR>
प्रदीयताम् दाशरथाय मैथिली ॥६-१४-४॥
स्थातुम् समर्था युधि राघवस्य ॥६-१४-५॥<BR><BR>
 
न कुम्भकर्णेन्द्रजितौ च राजम् ।
जीवम्स्तु रामस्य न मोक्स्यसे त्वम् ।<BR>
स्तथा महापार्श्वमहोदरौ वा ।
गुप्तः सवित्राप्यथवा मरुद्भिः ।<BR>
निकुम्भकुम्भौ च तथातिकायः ।
न वासवस्याङ्कगतो न मृत्यो ।<BR>
स्थातुम् समर्था युधि राघवस्य ॥६-१४-५॥
र्नभो न पातालमनुप्रविष्टः ॥६-१४-६॥<BR><BR>
 
जीवम्स्तु रामस्य न मोक्स्यसे त्वम् ।
निशम्य वाक्यम् तु विभीषणस्य ।<BR>
गुप्तः सवित्राप्यथवा मरुद्भिः ।
ततः प्रहस्तो वचनम् बभाषे ।<BR>
न वासवस्याङ्कगतो न मृत्यो ।
न नो भयम् विद्म न दैवतेभ्यो ।<BR>
र्नभो न पातालमनुप्रविष्टः ॥६-१४-६॥
न दानवेभ्योऽप्यथवा कदाचित् ॥६-१४-७॥<BR><BR>
 
निशम्य वाक्यम् तु विभीषणस्य ।
न यक्षगन्धर्वमहोरगेभ्यो ।<BR>
ततः प्रहस्तो वचनम् बभाषे ।
भयम् न सम्ख्ये पतगोरगेभ्यः ।<BR>
न नो भयम् विद्म न दैवतेभ्यो ।
कथम् नु रामाद्भविता भयम् नो ।<BR>
नरेन्द्रपुत्रात्समरेन दानवेभ्योऽप्यथवा कदाचित् ॥६-१४-८॥<BR><BR>७॥
 
न यक्षगन्धर्वमहोरगेभ्यो ।
प्रहस्तवाक्यम् त्वहितम् निशम्य ।<BR>
भयम् न सम्ख्ये पतगोरगेभ्यः ।
विभीषणो राजहितानुकाङिक्षी ।<BR>
कथम् नु रामाद्भविता भयम् नो ।
ततो महार्थम् वचनम् बभाषे ।<BR>
नरेन्द्रपुत्रात्समरे कदाचित् ॥६-१४-८॥
धर्मार्थकामेषु निविष्टबुद्धिः ॥६-१४-९॥<BR><BR>
 
प्रहस्तवाक्यम् त्वहितम् निशम्य ।
प्रहस्त राजा च महोदरश्च ।<BR>
विभीषणो राजहितानुकाङिक्षी ।
त्वम् कुम्भकर्णश्च यथार्थजातम् ।<BR>
ततो महार्थम् वचनम् बभाषे ।
ब्रवीत रामम् प्रति तन्न शक्यम् ।<BR>
धर्मार्थकामेषु निविष्टबुद्धिः ॥६-१४-९॥
यथा गतिः स्वर्गमधर्मबुद्धेः ॥६-१४-१०॥<BR><BR>
 
प्रहस्त राजा च महोदरश्च ।
वधस्तु रामस्य मया त्वया च ।<BR>
त्वम् कुम्भकर्णश्च यथार्थजातम् ।
प्रहस्त सर्वैरपि राक्षसैर्वा ।<BR>
ब्रवीत रामम् प्रति तन्न शक्यम् ।
कथम् भवेदर्थविशारदस्य ।<BR>
यथा गतिः स्वर्गमधर्मबुद्धेः ॥६-१४-१०॥
महार्णवम् तर्तु मिवाप्लवस्य ॥६-१४-११॥<BR><BR>
 
वधस्तु रामस्य मया त्वया च ।
धर्मप्रधानस्य महारथस्य ।<BR>
प्रहस्त सर्वैरपि राक्षसैर्वा ।
इक्स्वाकुवम्शप्रभवस्य राज्ञः ।<BR>
कथम् भवेदर्थविशारदस्य ।
पुरोऽस्य देवाश्च तथाविधस्य ।<BR>
महार्णवम् तर्तु मिवाप्लवस्य ॥६-१४-११॥
कृत्येषु शक्तस्य भवन्ति मूढाः ॥६-१४-१२॥<BR><BR>
 
धर्मप्रधानस्य महारथस्य ।
तीक्षणा न तावत्तव कङ्कपत्रा ।<BR>
इक्स्वाकुवम्शप्रभवस्य राज्ञः ।
दुरापदा राघवविप्रमुक्ताः ।<BR>
पुरोऽस्य देवाश्च तथाविधस्य ।
भित्त्वाशरीरम् प्रविशन्ति बाणाः ।<BR>
कृत्येषु शक्तस्य भवन्ति मूढाः ॥६-१४-१२॥
प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१३॥<BR><BR>
 
तीक्षणा न तावत्तव कङ्कपत्रा ।
भित्त्वा न तावत्प्रविशन्ति कायम् ।<BR>
दुरापदा राघवविप्रमुक्ताः ।
प्राणान्तकास्तेऽशनितुल्य्वेगाः ।<BR>
भित्त्वाशरीरम् प्रविशन्ति बाणाः ।
शिताः शरा राघवविप्रमुक्ताः ।<BR>
प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१४॥<BR><BR>१३॥
 
भित्त्वा न तावत्प्रविशन्ति कायम् ।
न रावणो नाइबलस्त्रीशीर्षो ।<BR>
प्राणान्तकास्तेऽशनितुल्य्वेगाः ।
न कुम्भकर्णस्य सुतो निकुभः ।<BR>
शिताः शरा राघवविप्रमुक्ताः ।
न चेन्द्रजिद्दाशरथिम् प्रसोढुम् ।<BR>
प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१४॥
त्वम् वा रणे शक्रसमम् समर्थः ॥६-१४-१५॥<BR><BR>
 
न रावणो नाइबलस्त्रीशीर्षो ।
देवान्तको वापि नरान्तको वा ।<BR>
न कुम्भकर्णस्य सुतो निकुभः ।
तथातिकायोऽतिरथो महात्मा ।<BR>
न चेन्द्रजिद्दाशरथिम् प्रसोढुम् ।
अकम्पननश्चाद्रिसमानसारः ।<BR>
त्वम् वा रणे शक्रसमम् समर्थः ॥६-१४-१५॥
स्थातुम् न शक्ता युधि राघवस्य ॥६-१४-१६॥<BR><BR>
 
देवान्तको वापि नरान्तको वा ।
अयम् च राजा न्यसनाभिभूतो ।<BR>
तथातिकायोऽतिरथो महात्मा ।
मित्रैरमित्रप्रतिमैर्भवद्भिः ।<BR>
अकम्पननश्चाद्रिसमानसारः ।
अन्वास्यते राक्षसनाशनार्थे ।<BR>
स्थातुम् न शक्ता युधि राघवस्य ॥६-१४-१६॥
तीक्षणः प्रकृत्या ह्यसमीक्ष्यकारी ॥६-१४-१७॥<BR><BR>
 
अयम् च राजा न्यसनाभिभूतो ।
अनन्तभोगेन सहस्रमूर्ध्ना ।<BR>
मित्रैरमित्रप्रतिमैर्भवद्भिः ।
वागेन भीमेन महाबलेन ।<BR>
अन्वास्यते राक्षसनाशनार्थे ।
बलात्परिक्षिप्तमिमम् भवन्तो ।<BR>
तीक्षणः प्रकृत्या ह्यसमीक्ष्यकारी ॥६-१४-१७॥
राजानमुत्क्षिप्य विमोचयन्तु ॥६-१४-१८॥<BR><BR>
 
अनन्तभोगेन सहस्रमूर्ध्ना ।
यावद्धि केशग्रहणात्सुहृद्भिः ।<BR>
वागेन भीमेन महाबलेन ।
समेत्य सर्वैः परिपूर्णकामैः ।<BR>
बलात्परिक्षिप्तमिमम् भवन्तो ।
निगृह्य राजा परिरक्षितव्यो ।<BR>
राजानमुत्क्षिप्य विमोचयन्तु ॥६-१४-१८॥
भूतैर्यथा भीमबलैर्गृहीअः ॥६-१४-१९॥<BR><BR>
 
यावद्धि केशग्रहणात्सुहृद्भिः ।
सुवारिणा राघवसागरेण ।<BR>
समेत्य सर्वैः परिपूर्णकामैः ।
प्रच्चाद्यमानस्तरसा भवद्भिः ।<BR>
निगृह्य राजा परिरक्षितव्यो ।
प्रच्चाद्यमानस्तरसा भवद्भिः ।<BR>
भूतैर्यथा भीमबलैर्गृहीअः ॥६-१४-१९॥
युक्तस्त्वयम् तारयितुम् समेत्य ।<BR>
काकुत्थ्सपातालमुखे पतन्सः ॥६-१४-२०॥<BR><BR>
 
सुवारिणा राघवसागरेण ।
इदम् पुरस्यास्य सराक्षसस्य ।<BR>
प्रच्चाद्यमानस्तरसा भवद्भिः ।
राज्ञश्च पथ्यम् ससुहृज्जनस्य ।<BR>
प्रच्चाद्यमानस्तरसा भवद्भिः ।
सम्यग्घि वाक्यम् स्वमतम् ब्रवीमि ।<BR>
युक्तस्त्वयम् तारयितुम् समेत्य ।
नरेन्द्रपुत्राय ददातु मैथिलीम् ॥६-१४-२१॥<BR><BR>
काकुत्थ्सपातालमुखे पतन्सः ॥६-१४-२०॥
 
इदम् पुरस्यास्य सराक्षसस्य ।
परस्य वीर्यम् स्वबलम् च बुद्ध्वा ।<BR>
राज्ञश्च पथ्यम् ससुहृज्जनस्य ।
स्थानम् क्षयम् चैव तथैव वृद्धिम् ।<BR>
सम्यग्घि वाक्यम् स्वमतम् ब्रवीमि ।
तथा स्वपक्षे प्यनुमृश्य बुद्ध्या ।<BR>
नरेन्द्रपुत्राय ददातु मैथिलीम् ॥६-१४-२१॥
वद्त् क्षमम् स्वामिहितम् स मन्त्री ॥६-१४-२२॥<BR><BR>
 
परस्य वीर्यम् स्वबलम् च बुद्ध्वा ।
स्थानम् क्षयम् चैव तथैव वृद्धिम् ।
तथा स्वपक्षे प्यनुमृश्य बुद्ध्या ।
वद्त् क्षमम् स्वामिहितम् स मन्त्री ॥६-१४-२२॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे चतुर्दशः सर्गः ॥६-१४॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे चतुर्दशः सर्गः ॥६-१४॥'''<BR><BR>