"जैमिनीयं ब्राह्मणम्/काण्डम् २/३११-३२०" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य सामवेदः/जैमिनीया/जैमिनीयं ब्राह्मणम्/काण्ड २/३२१-३३० पृष्ठं [[...
No edit summary
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 170%">अथैष विविधः। तस्य ज्योतिर् अग्निष्टोमो गौर् उक्थ्य आयुर् उक्थ्यो ज्योतिर् अग्निष्टोम आयुर् अतिरात्रो ज्योतिर् अग्निष्टोमो गौर् उक्थ्य आयुर् उक्थ्यो ज्योतिर् अग्निष्टोमः। पशुकामो हैतेन यजेत। तस्यैषो ऽन्यतस्संगो गोआयुषी उक्थ्याव् अन्तरौ भवतः। पशवो वा उक्थानि। तयोः पञ्च शतानि स्तोत्र्याः। ज्योतिषी अग्निष्टोमाव् अभितो भवतः। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। आयुर् अतिरात्रो मध्ये भवति।तद् यथा ह वै विविधस्, तस्य मध्ये पृथ्वी वानववर्दाय, तादृक् तद् एष उ एवान्यतस्संगः। गोआयुषी उक्थ्याव् अन्तरौ भवतः। पशवो वा उक्थानि। तयोः पञ्च शतानि स्तोत्रियाः। ज्योतिषी अग्निष्टोमाव् अभितो भवतः। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद॥2.321॥
<span style="font-size: 14pt; line-height: 170%">
तद् व् एवाचक्षते साकमश्वम् इति। कक्षीवान् प्रियमेधम् अपृच्छत् - इद्ध इन् न दिदीपा3 इत् प्रियमेधेति। तद् अस्य नामनुत। सो ऽब्रवीत् - प्रजायान् मे त्वा प्रतिब्रवद् इति। अथ ह कक्षीवतो नाकुलिभस्त्रास प्रियंगुतण्डुलानां वा सिकतानां वा पूर्णा। तासां ह स्म संवत्सरे संवत्सर एकैकां प्रास्यति। तावद् धास्मा आयुर् दत्तम् आस। स उ ह नवमस् साकमश्व आजज्ञे प्रियमेधात्। सो ऽकामयतोद् इत इयां, गातुं प्रतिवचनं विन्देयेति। स एतत् सामापश्यत्। तद् अभ्यगायत। ततः प्रतिवचनम् अपश्यत्। स कक्षीवन्तम् अभ्याद्रवत्। तम् अब्रवीद् आद्रवन्तं दृष्ट्वा - इमां मे भस्त्राम् उदके प्रास्यत, इमम् अहं तं पश्यामि यो मां प्रत्युच्यातिप्रक्ष्यतीति। अथ हैनम् अभ्येव जगाम। स होवाच - य ऋचं करोति न साम, स इद्धो न दिदीपे। अथ य ऋचं च काम च करोति, स इद्धस् स दिदीपे। एतत् त्वाहं प्रतिब्रवीम्य् एतन् मे पितैतत् पितामह एतत् प्रपितामह इत्य् आ ह प्रियमेधाद् गमयांचकार। तद् एतत् तेजो ब्रह्मवर्चसं साम। एतेन वै स पूर्वेषां पितमहानां पाप्मानम् अपाहन्। तेजस्वी ब्रह्मवर्चसी भवत्य्, अप पूर्वेषां पितामहानां पाप्मानं हते य एवं वेद। यद् उ साकमश्वो ऽपश्यत् तस्मात् साकमश्वम् इत्य् आख्यायते। यत् सोम चित्रम् उक्थ्यम् इति चित्रवतीर् भवन्ति - चित्ररूपा वै पशवः। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै। तद् आहुर् यन्ति वा एते त्रिष्टुभः पवमानान्ताद् ये गायत्रीष्व् अन्त्यं कुर्वन्तीति। वृषण्वतीर् भवन्ति। वृषण्वद् वै त्रिष्टुभो रूपम्। तेन त्रिष्टुभः पवमानान्तान् न यन्ति॥3.101॥
 
तासु शैशवम्। शान्तिर् वै शैशवम्। यच् छैशवेन स्तुवन्ति शान्त्या एव। अथो आहुश् शैशवेन वा इन्द्रो वृत्रं पर्याकारं शक्वरीभिर् अहन्न् इति। तद् व् एव शैशवस्य शैशवत्वम्। तद् उ भ्रातृव्यहा । हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। प्रजापतेर् अक्ष्य् अश्वयत्। तत् परापतत्। सो ऽकामयत - पुनर् मा चक्षुर् आविशेद् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै तं चक्षुः पुनर् आविशत्। अश्व एव शुचिर् भूत्वैनं पुनर् आविशत्। तज्ज्योतिर् वै चक्षुः। ज्योतिर् वावैनं तद् आविशत्। तद् एतच् चक्षुष्यं साम। अजरसं हास्य चक्षुर् न व्येति य एवं वेद॥3.102॥
 
अथैते दशरात्राः। अभिचर्यमाणो हैतेन यजेत यद् दशरात्रः। दशैतान्य् अहानि भवन्ति। दश पुरुषे प्राणाः। अह्नेव प्राणं परिगृह्णीते, ऽह्ना प्राणम्, अह्ना प्राणं, न ततस् तस्य स प्राणो ऽतिशयेयम्। अस्याभिचरंस् स्तृण्वीत। अथो आहुर् - अभिचरन्न् एवैनेन यजेतेति। दशैतान्य् अहानि भवन्ति। दश पुरुषे प्राणाः। अह्नैव परस्य प्राणं स्तृणुते, ऽह्ना प्राणम्, अह्ना प्राणम्। न ततः परस्य स प्राणः परिशिष्यते। येनाभिचर्यमाणो जीवेत्। एतद् ध वै ज्यैष्ठ्यं कर्मणां यद् एष सौम्यो ऽध्वरो दशरात्रो विधया विधीयते। तद् यज् ज्यैष्ठ्यं कर्मणां तेन नो यज्ञो विहितो ऽसद् इति॥2.322॥
अथ महानाम्नयः। महानाम्नीर् वा अनु प्रजाः प्रजायन्ते।नित्यवत्साः पशवः। ता एता महानाम्नयस् संभार्याः। तस्मान् मनुष्या गर्भिणः कनीयश् शोभन्ते। संभार्यो हि स तेषां गर्भो नित्यः। नित्यवत्साः पशवो ऽनुप्रजायन्ते। तस्मात् पशवो गर्भिणो भूयश् शोभन्ते। मात्यो हि स तेषां गर्भो नित्यः। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। अथ बार्हद्गिररायोवाजीये पांक्ते पांक्ते ऽहनि क्रियेते - पांक्ता वै पशवः। पशव एतद् अअहः - पशूनाम् एवावरुद्ध्यै। ते उ अथकारवच् चाध्यर्धेळं च भवतः प्रत्यक्षं शक्वरीणां रूपं शाक्वरे ऽहन्। तेन वै रूपसमृद्धे। तद् आहुस् स वाद्य गोभिः प्रस्नायाद्य आभ्यः पारे प्रतिष्ठां च तीर्थं च विन्देद् इति। गावो वै शक्वर्यः। तासाम् एषा पारे प्रतिष्ठा च तीर्थं च यद् अथकारश् चाध्यर्धा चेळा। निष्टाभिश् शक्वरीभिः पाप्मानं तरति, श्रियम् अश्नुते य एवं वेद। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.103॥
 
देवासुरा अस्पर्धन्त। ते देवाः प्रजापतिम् उपाधावंस् - तन् नश् छन्दः प्रयच्छायातयाम येनासुरान् अभिभवामेति। स तपो ऽतप्यत। स तपस् तप्त्वात्मन् सिंसिमायद् अवापश्यत्। यद् आत्मन् सिंसिमायद् अवापश्यत् तत् सिमानां सिमात्वम्। ता अब्रवीत् - सृज्यध्वम् इति। केनेति। येन कामयध्व इति। तास् सिमानम् एवोर्ध्वा उदीर्यासृज्यन्त। तद् व् एवासां सिमात्वम्। ता अमिमीत। तासु त्रयं वेदम् अध्यादधात्। ता एवायच्छत्। तास्व् इमांस् त्रीन् लोकान् अभ्यादधात्। ता एवायच्छत्। सो ऽब्रवीन् महद् बतासाम् इदं मानम् अभूद् इति। यद् अब्रवीन् महद् बतासाम् इदं मानम् अभूद् इति, तन् महामानीनां महामानित्वम्। महामानयो ह वै नामैताः। ता महानाम्नय इति परोक्षम् आख्यायन्ते। ता देवेभ्यः प्रायच्छत्। ताभिर् अद्य देवा अस्तुवत। श्वो ऽशक्नुवन्। तद्यद् अद्य स्तुत्वा श्वो ऽशक्नुवंस् तच् छक्वरीणां शक्वरीत्वम्। शक्नोति यच् छिक्षते य एवं वेद। ता देवा नोदयच्छन्। ताः प्रजापतय एव पुनः प्रायच्छन्। ताः प्रजापतौ संवत्सरम् उषित्वापाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति॥3.104॥
 
एतद् ध वै परमं वाचः क्रान्तं यद् दशेति। एतावद् ध परमं वाक् चक्रमे। तद् यत् परमं वाचः क्रान्तं तत् सर्वम् आप्नवानीति। अथो आहुर् - अन्नाद्यकाम एवैनेन यजेतेति। सर्वो ह वा अन्यो विराजम् अतिष्टौति। एष ह वाव विराजं नातिष्टौति यो दशभि स्तुते। दशाक्षरा विराट्। अन्नं विराट्। अह्नैव विराजम् अवरुन्द्धे, ऽह्ना विराजम्, अह्ना विराजम्। स दशमेनैवाह्ना सर्वां विराजम् अन्नाद्यम् अवरुद्ध्यान्तत उत्तिष्ठति। पुरुषो ह वाव विराजम् अतिशये। दशैतान्य् अहानि भवन्ति, रात्रिर् एकादशी। दश पुरुषे प्राणा, आत्मैकादशः। पुरुषो ह वा एष विराज्य् अध्यूढो ऽनिष्पादाय। न ह वै गौर् नाश्वो नाश्वतरो विराजम् अधितिष्ठति। पुरुषो ह वाव विराजम् अधितिष्ठति। तस्मात् पुरुषः पशूनाम् अत्ता। अत्ता पशूनां भवत्य् अधि विराजं तिष्ठति, य एवं वेद॥2.323॥
ता अब्रुवन्न् ऐन्द्रान् ह नो घोषान् वेत्थ। तान् नः प्रयच्छ, यैर् वयं घोषिणीर् असाम। घोषी स ब्राह्मणो ऽसद् यो ऽस्मान् वेदेति। ताभ्य एतान् ऐन्द्रान् घोषान् प्रायच्छत्। यो ऽग्नेर् घोषो यो रथस्य, तम् अस्यै प्रायच्छत्। यो वायोर् घोषो य वयसां, तम् एतस्यै प्रायच्छत्। यः पर्जन्यस्य घोषो यो दुन्दुभेस् तम् अमुष्यै प्रायच्छत्। एतं ह वा आसाम् ऐन्द्रा घोषाः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन्न् ऐन्द्रान् ह नो निक्रिळान् वेत्थ। तान् नः प्रयच्छ, यैर् वयं क्रीळाम। क्रीळात् स ब्राह्मणः प्रजया पशुभिर् यो ऽस्मा वेदेति। ताभ्य एतान् ऐन्द्रान् निक्रीळान् प्रायच्छद् - इन्द्रा इन्द्रा इन्द्रा इति। एत ह वा आसाम् ऐन्द्रा निक्रीळाः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति॥3.105॥
 
ता अब्रुवन् रूपाणि ह नो वेत्थ। तानि नः प्रयच्छ, यैर् वयं रूपिणीर् असाम। रूपी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो रूपाणि प्रायच्छत्। यत् प्रावृषि निहतरजस्कायै प्रथमं संजायमानाया अस्यै रूपं भवति, तद् अस्यै प्रायच्छत्। यद् व् एव प्रावृषि निहतरजस्कस्यान्तरिक्षस्य रूपं भवति, तद् एतस्यै प्रायच्छत्। अथ यद् आग्रहायणे ऽपेते मेघे ऽपेते नीहारे ऽमुष्यै रूपं भवति, तद् अमुष्यै प्रायच्छत्। एतानि ह वा आसां रूपाणि। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन् नामानि ह नो वेत्थ। तानि नः प्रयच्छ, यैर्वयं नामिनीर् असाम्। नामी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो नामानि प्रायच्छत्। भूस् त्वम् असीतीमाम् अब्रवीद्, भुवस् त्वम् इत्य् एतां, स्वस् त्वम् इत्य् अमूम्। एतान ह वा आसां नामानि। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति॥3.106॥
 
इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानस् स व्यस्मयत। स हरितो विस्मितो ऽजरत्। स ऐक्षत - कथं न्व् अहम् अस्य हरिम्णः पाप्मनो दशमीं निर्दश्यं गच्छेयम् इति। स एतं दशरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स तस्य हरिम्णः पाप्मनो दशमीं निर्दश्यम् अगच्छत्। गच्छति ह हरिम्णः पाप्मनो दशमीं निर्दश्यं , य एवं वेद। तस्माद् उत विद्धं वा विजातं वावतीर्णिनं वा पृच्छन्ति निर्दश्यो ऽभूद् इति। तस्य ह वाव ते तद् धरिम्णः पाप्मनो दशमीं निर्दश्यं गच्छन्ति। गच्छति ह हरिम्णः पाप्मनो दशमीं निर्दश्यं य एवं वेद॥2.324॥
ता अब्रुवन् वत्सान् ह नो वेत्थ। तान् नः प्रयच्छ, यैर् वयं वत्सिनीर् असाम। वत्सी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो वत्सान् प्रायच्छत्। अग्निम् एवास्यै प्रायच्छद्, वायुम् अन्तरिक्षायादित्यम् अमुष्यै। एते ह वा आसां वत्साः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन्न् ऋषभान् ह नो वेत्थ। तान् नः प्रयच्छ, यैर् वयम् ऋषभिणीर् असाम। ऋषभी स ब्राह्मणो ऽसद् यो ऽस्मान् वेदेति। ताभ्य ऋषभान् प्रायच्छद् एतान् अथकारान्। एते ह वा आसाम् ऋषभाः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति॥3.107॥
 
ता अब्रुवन्न् एकं ह नो रूपं वेत्थ। तन्नः प्रयच्छ, येन वयं रूपिणीर् असाम। रूपी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्य एतद् एकं रूपं प्रायच्छद् आप इति। एतद् ध वा आसाम् एकं रूपं यद् आपः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन्न् एकं ह नो नाम वेत्थ। तन् नः प्रयच्छ, येन वयं नामिनीर् असाम। नामी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्य एतद् एकं नाम प्रायच्छद् इन्द्रा इति। एतद् ध वा आसाम् एकं नाम यद् इन्द्राः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति॥3.108॥
 
अथैष त्रिककुप्। प्रजननकामो हैतेन यजेत। त्रिवृत्पञ्चदशौ स्तोमौ भवतः। ऊनातिरिक्तौ मिथुनौ प्रजनी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। ताभ्यां त्रिवृतं स्तोमं पर्यूहन्ति। तम् एव तौ प्रजनयतः। सप्तदशैकविंशौ स्तोमौ भवतः। ऊनातिरिक्तौ मिथुनौ प्रजनी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मितुनात् प्रजाः पशवः प्रजायन्ते। ताभ्यां सप्तदशं स्तोमं पर्यूहन्ति। तम् एव तौ प्रजनयतः। त्रिणवस्त्रयस्त्रिंशौ स्तोमौ भवतः। ऊनातिरिक्तौ मिथुनौ प्रजनी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। ताभ्यां त्रिणवं स्तोमं पर्यूहन्ति। तम् एव तौ प्रजनयतः। तद् आहुर् - आप्यन्ते वा एतत् स्तोमा, आप्यन्ते छन्दांस्य्, आप्यन्ते देवता, आप्यन्त ऋतवो गृहा(?), यद् एष पृष्ठ्यष् षडह आप्यन्त (?) इति। आग्नेयीष्व अयातयाम्नीषु सप्ते ऽहनि स्तुवीरन्। अग्र्निर् वै देवानाम् अयातयामा। अग्निम् एव तद् देवानाम् अयातयामानं पश्यन्तो यजन्ते। ऐन्द्रीष्व अयातयाम्नीषु अष्टमे ऽहनि स्तुवीरन्। इन्द्रो वै देवानाम् अयातयामा। इन्द्रम् एव तद् देवानाम् अयातयामानं पश्यन्तो यजन्ते। वैश्वदेवीष्व् अयातयाम्नीषु नवमे ऽहनि स्तुवीरन्। विश्वे वै देवा देवानाम् अयातयामानः। विश्वान् एव देवांस् तद् देवानाम् अयातयामनः पश्यन्तो यजन्ते। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम, तान् सार्धम् ऋद्ध्वा, तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥2.325॥
ता अब्रुवंस् तृप्तीर् ह नो वेत्थ। ता नः प्रयच्छ, याभिर् वयं तृप्याम। तृप्यात् स ब्राह्मणः प्रजया पशुभिर् यो ऽस्मा वेदेति। ताभ्य एतास् तृप्तीः प्रायच्छद् एतान् एकारान्। एते ह वा आसां तृप्तयः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन् आवपनान् ह नो वेत्थ, पल्यान् ह नो वेत्थ, गोष्ठान् ह नो वेत्थ। तान् नः प्रयच्छ, यैर् वयम् आवपनवतीः पल्यवतीर् गोष्ठिनीर् असाम। आवपनवान् पल्यवान् गोष्ठी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो वाचं प्रायच्छत्। वाचं वावेदं सर्वं नातिरिच्यते। एवा ह्य् एवा इत्य् एषां वाग्, एवा ह्य् अग्ना इति गव्याः पशव, एवा हीन्द्रा इत्य् अश्व्याः पशवः। एवा हि पूषन्न् इत्य् अजाविकम् एवैतत्। एवा हि देवा इति परिग्राह एवैषः॥3.109॥
 
 
अथ महानाम्नयः। प्राणा वा अग्रे सप्त। तेभ्य एतां सप्तपदां शक्वरीं निरमिमीत। प्राणान् एव सर्वम् आयुर् एति य एवं वेद। सप्तपदायै षट्पदाम् ऋतून् संवतस्रम्। ऋतुभ्य आत्मानं परिदत्ते य एवं वेद। षट्पदायै पञ्चपदां पशून् पंक्तिम्। पशुमान् भवति य एवं वेद। पञ्चपदायै चतुष्पदां वाचम् अनुष्टुभं प्रतिष्ठितिम्। वाचा वदति य एवं वेद। चतुष्पदायै त्रिपदां तेजो ब्रह्मवर्चसं गायत्रीम्। तेजस्वी ब्रह्मवर्चसी भवति य एवं वेद। त्रिपदायै द्विपदां पुरुषम्। नैनं पौरुषो वधो हन्ति य एवं वेद। द्विपदाया एकपदां पुरुषम् एव। अन्वञ्चाव् इव वै पुरुषौ। तस्मात् पुरुषः पुरुषं परिवेवेष्टि, पुरुषः पुरुषस्यानुचरो भवति, विन्दते ऽनुचरितॄन्। बहवो ऽस्यानुचरा भवन्ति, नैनं पौरुष्येवावृत्तिर् विन्दति य एवं वेद॥3.110॥
अथैष पञ्चयज्ञक्रतुः। याः पञ्च दैवीर् आच्छदस् तासाम् एषर्द्धिः। यः पांक्तो यज्ञो ये पांक्ताः पशवो यत् पांक्तम् अन्नाद्यं ये पञ्चर्तवो यत् किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। तस्यो एतस्य न रात्रिम् उपयन्ति नेद् विराजम् अतिषुवामेति। तद् आहुर् - अति वै दशरात्रो यज्ञस्य मात्राम् एति। तद् यद् एष पञ्चयज्ञक्रतुर् भवति पञ्चाहे श्रुतस् तं कामम् ऋध्नवानि यो दशरात्र इति। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥
 
अथैष सप्तयज्ञक्रतुः। यास् सप्त दैवीर् आच्छदस् तासाम् एषर्द्धिः। यास् सप्तपदाश् शक्वर्यो, ये सप्त ग्राम्याः पशवो, यानि सप्त चतुरुत्तराणि छन्दांसि, ये सप्त मुख्याः प्राणा, यानि सप्तविंशतिर् दिव्यानि नक्षत्राणि, यस् सप्तविंश स्तोमो यत् किं च सप्त सप्त, तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। तद् आहुर् - अति वै दशरात्रो यज्ञस्य मात्राम् एति। तद् यद् एष सप्तयज्ञक्रतुर् भवति सप्ताहे श्रुतस् तं कामम् ऋध्नवानि यो दशरात्र इति। सर्वस्तोमो ऽतिरात्रो भवति सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥2.326॥
 
 
अथैष महात्रिककुप्। य श्रीकामः पुरोधाकाम स्यात् स एतेन यजेत। त्रीणि वर्ष्माणि तिस्र श्रियस् त्रय इमे लोकाः। तद् एवैतेनावरुन्द्धे। त्रिवृता पञ्चदशं परिष्टुबन्ति। ब्रह्म वै त्रिवृत्, क्षत्रं पञ्चदशः। ब्रह्मणैव तत् क्षत्रं परिगृह्णन्ति। सप्तदशेनैकविंशं परिष्टुबन्ति। ब्रह्म वै सप्तदशः क्षत्रम् एकविंशः। ब्रह्मणैव तत् क्षत्रं परिगृह्णन्ति। त्रिणवेन त्रयस्त्रिंशं परिष्टुबन्ति। ब्रह्म वै त्रिणवः, क्षत्रं त्रयस्त्रिंशः। ब्रह्मणैव तत् क्षत्रं परिगृह्णन्ति। यदो वै ब्रह्मणा क्षत्रं परिगृह्णात्य् अथ स तस्य पुरोधां गच्छति, गच्छति पुरोधां , पुर एनं दधते॥2.327॥
 
 
स वा एष महात्रिककुब् भवति। त्रयो ह वा एषां लोकानां ककुभः। अग्निर् वा अस्य लोकस्य ककुब्, वायुर् अन्तरिक्षस्यादित्यो दिवः। ककुभाम् एको भवति, य एवं वेद। विश्वजित् सर्वपृष्ठातिरात्रो भवति। श्रीर् वै वर्ष्म पृष्ठानि। श्रियम् एव तद् वर्ष्म पृष्ठान्य् अभ्यारोहति। ओजो वै वीर्यं पृष्ठानि। ओजसैव तद् वीर्येणान्ततः पुरोधां परिगृह्णीते। नानाग्निष्टोमसामानि भवन्त्य् अन्यो ऽन्यस्याननुयानाय। शं नो देवीर् अभीष्टये, तं गूर्धया स्वर्णरम् इति यज्ञायज्ञीयं च साकमश्वं च। अग्ने वाजस्य गोमतो, विशोविशो वो ऽतिथिम् इति श्रुधीयं च विशोविशीयं च। आ ते अग्न इधीमहि, मूर्धानं दिवो अरतिं पृथिव्या इति संजयं च दैर्घश्रवसं च। अग्निं नरो दीधितिभिर् अरण्योस्, त्वम् अग्ने गृहपतिर् इति बृहच् चाग्नेयं समन्तं च। समिद्धम् अग्निं समिधा गिरा गृण, आ नो यज्ञं दिविस्पृशम् इति राजोवाजीयं च बृहच् च॥2.328॥
 
 
तेन हैतेन जबालम् आरुणिर् याजयांचकार। सह त्रयाणां निगृध्नानां पुरोधां जगाम - काश्यस्य कौसल्यस्यैक्ष्वाकस्येति। तस्य ह श्रीर् आस कल्याणी। तस्य ह स्म तच् छ्रियं दृष्ट्वा श्वेतकेतुः पित्रा वदते - पलित यज्ञकाम अन्यान् एव श्रिया यशसा समञ्जश् चरसि, नात्मानम् इति। नेति ह स्माह। मा मा पुत्रक वोचः। यज्ञक्रतुर् एव मे विज्ञात आस। तं पापक इव ब्रह्मबन्धुके व्यजिज्ञासे। स किल तथैवास यथा म एनम् अनूचुः। ततो वा अतितराम् इव। स वा एष यज्ञो मृत्योर् एव निकृतिः। देवा वै मृत्योर् अबिभयुर् ये स्वर्गे लोके। तस्मात् ते प्रजापतिम् एवोपधावन्। तेभ्य एतं दशरात्रं यज्ञं व्यदधात्। तम् आहरन्। तेनायजन्त॥2.329॥
 
 
ते त्रिवृतास्तुवत। त्रिवृता वै स्तुवत इति मृत्युः पञ्चदशम् अभिपर्येत्यातिष्ठद् इदम् अत एष्यन्तीति। तं पञ्चदशे ऽन्वागच्छन्। तं तत उदरुन्धन्। स सप्तदशम् अभ्युदक्रामत्। अथेतरे पञ्चदशेन स्तुत्वा त्रिवृतैव पुनर् अस्तुवत। त्रिवृता वै स्तुवत इति मृत्युः पञ्चदशम् एवाभिप्रत्याद्रवद् इदम् एवात एष्यन्तीति। अथेतरे सप्तदशम् अभ्यत्यक्रामन्। ते सप्तदशेनास्तुवत। सप्तदशेन वै स्तुवत इति मृत्युर् एकविंशम् अभिपर्येत्यातिष्ठद् इदम् अत एष्यन्तीति। तम् एकविंशे ऽन्वागच्छन्। तं तत उदरुन्धन्। स त्रिणवम् अभ्युदक्रामत्। अथेतर एकविंशेन स्तुत्वा सप्तदशेनैव पुनर् अस्तुवत। सप्तदशेन वै स्तुवत इति मृत्युर् एकविंशम् एवाभिप्रत्याद्रवद् इदम् एवात एष्यन्तीति। अथेतरे त्रिणवम् अभ्यत्यक्रामन्। ते त्रिणवेनास्तुवत। त्रिणवेन वै स्तुवत इति मृत्युस् त्रयस्त्रिंशम् अभिपर्येत्यातिष्ठद् इदम् अत एष्यन्तीति। तं त्रयस्त्रिंशे ऽन्वागच्छन्। तं तत उदरुन्धन्। स छन्दोमान् अभ्युदक्रामत्। अथेतरे त्रयस्त्रिंशेन स्तुत्वा त्रिणवेनैव पुनर् अस्तुवत। त्रिणवेन वै स्तुवत इति मृत्युस् त्रयस्त्रिंशम् एवाभिप्रत्याद्रवद् इदम् एवात एष्यन्तीति॥2.330॥
 
</span>