"जैमिनीयं ब्राह्मणम्/काण्डम् २/३११-३२०" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य सामवेदः/जैमिनीया/जैमिनीयं ब्राह्मणम्/काण्डम् २/३२१-३३० पृष्ठ...
No edit summary
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 170%">अथैते ऽष्टरात्राः। बृहस्पतिर् वा अकामयत - तेजस्वी ब्रह्मवर्चसी स्यां, यशो देवेषु गच्छेयम् इति। स एतम् अष्टरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स तेजस्वी ब्रह्मवर्चस्य् अभवद्, यशो देवेष्व अगच्छत्। यशो ह्य् एष तद् अगच्छद् यद् एषां पुरोधाम् आश्नुत। तेजस्वी ब्रह्मवर्चसी भवति यशो देवेषु गच्छति, य एवं वेद। अथो आहुर् - आयुष्काम एवैनेन यजेतेति। प्राणो वै गायत्री। गायत्रीम् एष यज्ञो ऽभिसंपन्नः। तस्माद् उ हैनेनायुष्कामो यजेत। अथो आहुः पशुकाम एवैनेन यजेतेति। अष्टाक्षरा वै गायत्री। अष्टाशफाः पशवः। पशवो गायत्री। गायत्रीम् एष यज्ञो ऽभि संपन्नः। तस्माद् उ हैनेन पशुकामो यजेत। प्रजापतिर् वा अकामयत - अस्माल् लोकाद् अमुं लोकं गच्छेयम् इति। स एतम् अष्टरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै सो ऽस्माल् लोकाद् अमुं लोकम् आष्ट। यद् अस्माल् लोकाद् अमुं लोकम् आष्ट, तद् अष्टरात्राणाम् अष्टरात्रत्वम्। अष्टे हास्माल् लोकाद् अमुं लोकं, य एवं वेद। तद् आहुः - किम् अन्व् अष्टरात्र इति। दिश इति ब्रूयात्। दिशो ह वा अन्व अष्टरात्रः। चतस्रो दिशश् चत्वारो ऽवान्तरदेशाः। ऊर्ध्वा दिङ् नवमी। अष्टाव् एतान्य् अहानि भवन्ति, रात्रिर् नवमी। दिश एवैतेनर्ध्नोति, दिक्षु प्रतिष्ठाय स्वर्गं लोकम् एति॥2.311॥
<span style="font-size: 14pt; line-height: 170%">अथैष विविधः। तस्य ज्योतिर् अग्निष्टोमो गौर् उक्थ्य आयुर् उक्थ्यो ज्योतिर् अग्निष्टोम आयुर् अतिरात्रो ज्योतिर् अग्निष्टोमो गौर् उक्थ्य आयुर् उक्थ्यो ज्योतिर् अग्निष्टोमः। पशुकामो हैतेन यजेत। तस्यैषो ऽन्यतस्संगो गोआयुषी उक्थ्याव् अन्तरौ भवतः। पशवो वा उक्थानि। तयोः पञ्च शतानि स्तोत्र्याः। ज्योतिषी अग्निष्टोमाव् अभितो भवतः। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। आयुर् अतिरात्रो मध्ये भवति।तद् यथा ह वै विविधस्, तस्य मध्ये पृथ्वी वानववर्दाय, तादृक् तद् एष उ एवान्यतस्संगः। गोआयुषी उक्थ्याव् अन्तरौ भवतः। पशवो वा उक्थानि। तयोः पञ्च शतानि स्तोत्रियाः। ज्योतिषी अग्निष्टोमाव् अभितो भवतः। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद॥2.321॥
 
 
अथ यस्यैतस्य ज्योतिर् अग्निष्टोमः, पृष्ठ्यष् षडहो, ज्योतिर् अग्निष्टोमो, यः कामयेत तेजस्वी ब्रह्मवर्चस्य् अस्मिन् लोके स्यां, गच्छेयं स्वर्गं लोकं, तेजस्वी ब्रह्मवर्चस्य अमुष्मिन् लोके स्याम् इति, स एतेन यजेत। तद् यत् पुरस्ताज् ज्योतिर् अग्निष्टोमो भवति - तेजो वै ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमस् - तेनैवास्मिन् लोके तेजस्वी ब्रह्मवर्चसी भवति। पृष्ठ्यष् षडहो भवति - स्वर्गो वै लोकः पृष्ठ्यष् षडह - स्वर्गम् एवैतेन लोकं गच्छति। ज्योतिर् अग्निष्टोम उपरिष्टाद् भवति - तेजो वै ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमस् - तेनैवामुष्मिन् लोके तेजस्वी ब्रह्मवर्चसी भवति॥
अथैते दशरात्राः। अभिचर्यमाणो हैतेन यजेत यद् दशरात्रः। दशैतान्य् अहानि भवन्ति। दश पुरुषे प्राणाः। अह्नेव प्राणं परिगृह्णीते, ऽह्ना प्राणम्, अह्ना प्राणं, न ततस् तस्य स प्राणो ऽतिशयेयम्। अस्याभिचरंस् स्तृण्वीत। अथो आहुर् - अभिचरन्न् एवैनेन यजेतेति। दशैतान्य् अहानि भवन्ति। दश पुरुषे प्राणाः। अह्नैव परस्य प्राणं स्तृणुते, ऽह्ना प्राणम्, अह्ना प्राणम्। न ततः परस्य स प्राणः परिशिष्यते। येनाभिचर्यमाणो जीवेत्। एतद् ध वै ज्यैष्ठ्यं कर्मणां यद् एष सौम्यो ऽध्वरो दशरात्रो विधया विधीयते। तद् यज् ज्यैष्ठ्यं कर्मणां तेन नो यज्ञो विहितो ऽसद् इति॥2.322॥
 
 
अथ यस्यैतस्य ज्योतिर् अतिरात्रः, पृष्ठ्यष् षडहो, ज्योतिर् अतिरात्रो, यः कामयेत प्रत्य् अस्मिन् लोके तिष्ठेयं, गच्छेयं स्वर्गं लोकं, प्रत्य् अमुष्मिन् लोके तिष्ठेयम् इति, स एतेन यजेत। तद् यत् पुरस्ताज् ज्योतिर् अतिरात्रो भवत्य् - एषा वै कृत्स्ना प्रतिष्ठा यज् ज्योतिर् अतिरात्रस् - तेनैवास्मिन् लोके प्रतितिष्ठति। पृष्ठ्यष् षडहो भवति - स्वर्गो वै लोकः पृष्ठ्यष् षडह - स्वर्गम् एवैतेन लोकं गच्छति। ज्योतिर् अतिरात्र उपरिष्टाद् भवत्य् - एषा वै कृत्स्ना प्रतिष्ठा यज् ज्योतिर् अतिरात्रस् - तेनैवामुष्मिन् लोके प्रतितिष्ठति॥2.312॥
एतद् ध वै परमं वाचः क्रान्तं यद् दशेति। एतावद् ध परमं वाक् चक्रमे। तद् यत् परमं वाचः क्रान्तं तत् सर्वम् आप्नवानीति। अथो आहुर् - अन्नाद्यकाम एवैनेन यजेतेति। सर्वो ह वा अन्यो विराजम् अतिष्टौति। एष ह वाव विराजं नातिष्टौति यो दशभि स्तुते। दशाक्षरा विराट्। अन्नं विराट्। अह्नैव विराजम् अवरुन्द्धे, ऽह्ना विराजम्, अह्ना विराजम्। स दशमेनैवाह्ना सर्वां विराजम् अन्नाद्यम् अवरुद्ध्यान्तत उत्तिष्ठति। पुरुषो ह वाव विराजम् अतिशये। दशैतान्य् अहानि भवन्ति, रात्रिर् एकादशी। दश पुरुषे प्राणा, आत्मैकादशः। पुरुषो ह वा एष विराज्य् अध्यूढो ऽनिष्पादाय। न ह वै गौर् नाश्वो नाश्वतरो विराजम् अधितिष्ठति। पुरुषो ह वाव विराजम् अधितिष्ठति। तस्मात् पुरुषः पशूनाम् अत्ता। अत्ता पशूनां भवत्य् अधि विराजं तिष्ठति, य एवं वेद॥2.323॥
 
 
अत यस्यैतस्य ज्योतिर् अग्निष्टोमः, पृष्ठ्यष् षडहो, ज्योतिर् अतिरात्रो, य- कामयेत तेजस्वी ब्रह्मवर्चस्य् अस्मिन् लोके स्यां, गच्छेयं स्वर्गं लोकं, प्रत्य् अमुष्मिन् लोके तिष्ठेयम् इति, स एतेन यजेत। तद् यत् पुरस्ताज् ज्योतिर् अग्निष्टोमो भवति - तेजो वै ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमस् - तेनैवास्मिन् लोके तेजस्वी ब्रह्मवर्चसी भवति। पृष्ठ्यष् षडहो भवति - स्वर्गो वै लोकः पृष्ठ्यष् षडह - स्वर्गम् एवैतेन लोकं गच्छति। ज्योतिर् अतिरात्र उपरिष्टाद् भवत्य् - एषा वै कृत्स्ना प्रतिष्ठा यज् ज्योतिर् अतिरात्रस् - तेनैवामुष्मिन् लोके प्रतितिष्ठति॥
इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानस् स व्यस्मयत। स हरितो विस्मितो ऽजरत्। स ऐक्षत - कथं न्व् अहम् अस्य हरिम्णः पाप्मनो दशमीं निर्दश्यं गच्छेयम् इति। स एतं दशरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स तस्य हरिम्णः पाप्मनो दशमीं निर्दश्यम् अगच्छत्। गच्छति ह हरिम्णः पाप्मनो दशमीं निर्दश्यं , य एवं वेद। तस्माद् उत विद्धं वा विजातं वावतीर्णिनं वा पृच्छन्ति निर्दश्यो ऽभूद् इति। तस्य ह वाव ते तद् धरिम्णः पाप्मनो दशमीं निर्दश्यं गच्छन्ति। गच्छति ह हरिम्णः पाप्मनो दशमीं निर्दश्यं य एवं वेद॥2.324॥
 
अथ यस्यैतस्य ज्योतिर् अतिरात्रः, पृष्ठ्यष् षडहो, ज्योतिर् अग्निष्टोमो, यः कामयेत प्रत्य् अस्मिन् लोके तिष्ठेयं, गच्छेयं स्वर्गं लोकं, तेजस्वी ब्रह्मवर्चस्य् अमुष्मिन् लोके स्याम् इति, स एतेन यजेत। तद् यत् पुरस्ताज् ज्योतिर् अतिरात्रो भवत्य् - एषा वै कृ्त्स्ना प्रतिष्ठा यज् ज्योतिर् अतिरात्रस् - तेनैवास्मिन् लोके प्रतितिष्ठति। पृष्ठ्यष् षडहो भवति - स्वर्गो वै लोकः पृष्ठ्यष् षडह - स्वर्गम् एवैतेन लोकं गच्छति। ज्योतिर् अग्निष्टोम उपरिष्टाद् भवति - तेजो वै ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमस् - तेनैवामुष्मिन् लोके तेजस्वी ब्रह्मवर्चसी भवति॥2.313॥
 
अथैष त्रिककुप्। प्रजननकामो हैतेन यजेत। त्रिवृत्पञ्चदशौ स्तोमौ भवतः। ऊनातिरिक्तौ मिथुनौ प्रजनी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। ताभ्यां त्रिवृतं स्तोमं पर्यूहन्ति। तम् एव तौ प्रजनयतः। सप्तदशैकविंशौ स्तोमौ भवतः। ऊनातिरिक्तौ मिथुनौ प्रजनी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मितुनात् प्रजाः पशवः प्रजायन्ते। ताभ्यां सप्तदशं स्तोमं पर्यूहन्ति। तम् एव तौ प्रजनयतः। त्रिणवस्त्रयस्त्रिंशौ स्तोमौ भवतः। ऊनातिरिक्तौ मिथुनौ प्रजनी। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। ताभ्यां त्रिणवं स्तोमं पर्यूहन्ति। तम् एव तौ प्रजनयतः। तद् आहुर् - आप्यन्ते वा एतत् स्तोमा, आप्यन्ते छन्दांस्य्, आप्यन्ते देवता, आप्यन्त ऋतवो गृहा(?), यद् एष पृष्ठ्यष् षडह आप्यन्त (?) इति। आग्नेयीष्व अयातयाम्नीषु सप्ते ऽहनि स्तुवीरन्। अग्र्निर् वै देवानाम् अयातयामा। अग्निम् एव तद् देवानाम् अयातयामानं पश्यन्तो यजन्ते। ऐन्द्रीष्व अयातयाम्नीषु अष्टमे ऽहनि स्तुवीरन्। इन्द्रो वै देवानाम् अयातयामा। इन्द्रम् एव तद् देवानाम् अयातयामानं पश्यन्तो यजन्ते। वैश्वदेवीष्व् अयातयाम्नीषु नवमे ऽहनि स्तुवीरन्। विश्वे वै देवा देवानाम् अयातयामानः। विश्वान् एव देवांस् तद् देवानाम् अयातयामनः पश्यन्तो यजन्ते। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम, तान् सार्धम् ऋद्ध्वा, तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥2.325॥
 
अथैष पृष्ठ्यष् षडहः, पञ्चविंशं महाव्रतं, सर्वस्तोमो ऽतिरात्रः। अन्नाद्यकामो हैतेन यजेत। तद् आहुर् - न पुरा संवत्सरान् महाव्रतम् उपेत्यम् इति। तद् यत् पृष्ठ्यष् षडहो भवत्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरः कृत्स्नम् अन्नाद्यं पचति - संवत्सराभिजितम् एव तद् अन्नाद्यम् उपयन्ति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम, तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥
 
अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य स्तोमाश्, चतुर्विंशम् अहर्, विश्वजित् सर्वपृष्ठो ऽतिरात्रो, यः कामयेत परोक्षोपेतं मे महाव्रतं स्याद् इति, स एतेन यजेत। तद् यच् चतुर्विंशम् अहर् भवति, तेनैवास्य परोक्षोपेतं महाव्रतं भवति। यद् व् एव तत्र हिंकारो वा प्रस्तावो वा प्रतिहारो वा किं चिद् भवति, तेनैवास्य पञ्चविंश्य् उपाप्ता भवति। विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति। श्रीर् वै वर्ष्म पृष्ठानि। श्रियम् एव तद् वर्ष्म पृष्ठान्य् अभ्यारोहन्ति॥2.314॥
अथैष पञ्चयज्ञक्रतुः। याः पञ्च दैवीर् आच्छदस् तासाम् एषर्द्धिः। यः पांक्तो यज्ञो ये पांक्ताः पशवो यत् पांक्तम् अन्नाद्यं ये पञ्चर्तवो यत् किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। तस्यो एतस्य न रात्रिम् उपयन्ति नेद् विराजम् अतिषुवामेति। तद् आहुर् - अति वै दशरात्रो यज्ञस्य मात्राम् एति। तद् यद् एष पञ्चयज्ञक्रतुर् भवति पञ्चाहे श्रुतस् तं कामम् ऋध्नवानि यो दशरात्र इति। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥
 
अथैष सप्तयज्ञक्रतुः। यास् सप्त दैवीर् आच्छदस् तासाम् एषर्द्धिः। यास् सप्तपदाश् शक्वर्यो, ये सप्त ग्राम्याः पशवो, यानि सप्त चतुरुत्तराणि छन्दांसि, ये सप्त मुख्याः प्राणा, यानि सप्तविंशतिर् दिव्यानि नक्षत्राणि, यस् सप्तविंश स्तोमो यत् किं च सप्त सप्त, तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। तद् आहुर् - अति वै दशरात्रो यज्ञस्य मात्राम् एति। तद् यद् एष सप्तयज्ञक्रतुर् भवति सप्ताहे श्रुतस् तं कामम् ऋध्नवानि यो दशरात्र इति। सर्वस्तोमो ऽतिरात्रो भवति सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् एकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥2.326॥
 
अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य ज्योतिर् अग्निष्टोमो मध्ये भवति, ज्योतिर् अतिरात्र उपरिष्टाद्, यः कामयेत आ मे ब्रह्मवर्चसी प्रजायां जायेतेति, स एतेन यजेत। आत्मा वै पृष्ठ्यष् षडहः। तेजो ब्रह्मवर्चसं ज्योतिर् अग्निष्टोमः। मध्यत उ वा आत्मनः प्रजननम्। प्रजननं तद् यन् मध्ये ज्योतिर् अग्निष्टोमो भवति। मध्यत एवैतद् आत्मनो ज्योतिर् धत्ते। आ हास्य ब्रह्मवर्चसी प्रजायां जायते। ज्योतिर् अतिरात्र उपरिष्टाद् - एतद् वै प्रज्ञातं देवतीर्थं यज् ज्योतिर् अतिरात्रः - प्रज्ञातेन देवतीर्थेनारिष्टेनारिष्ट उदृचम् अश्नवामहा इति॥
अथ यस्यैतस्य विश्वजिदभिजिताव् अग्निष्टोमाव् अभितो भवत उभयतो ज्योतिष् षडहो मध्ये, पशुकामो हैतेन यजेत। चत्वार एते मध्य उक्थ्या भवन्ति। पशवो वा उक्थानि। तेषां सहस्रं स्तोत्र्याः। चत्वार उ वैते ऽग्निष्टोमा अभितो भवन्ति। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। ईश्वरो ह तु यादृश एव सन् यजते तादृङ् भवितोः। स यदैवान्तगत इव श्रियै मन्येताथ हैनेन यजेत। इष्ट्वा हैव स्वर्गं लोकम् एति॥2.315॥
 
अथैष महात्रिककुप्। य श्रीकामः पुरोधाकाम स्यात् स एतेन यजेत। त्रीणि वर्ष्माणि तिस्र श्रियस् त्रय इमे लोकाः। तद् एवैतेनावरुन्द्धे। त्रिवृता पञ्चदशं परिष्टुबन्ति। ब्रह्म वै त्रिवृत्, क्षत्रं पञ्चदशः। ब्रह्मणैव तत् क्षत्रं परिगृह्णन्ति। सप्तदशेनैकविंशं परिष्टुबन्ति। ब्रह्म वै सप्तदशः क्षत्रम् एकविंशः। ब्रह्मणैव तत् क्षत्रं परिगृह्णन्ति। त्रिणवेन त्रयस्त्रिंशं परिष्टुबन्ति। ब्रह्म वै त्रिणवः, क्षत्रं त्रयस्त्रिंशः। ब्रह्मणैव तत् क्षत्रं परिगृह्णन्ति। यदो वै ब्रह्मणा क्षत्रं परिगृह्णात्य् अथ स तस्य पुरोधां गच्छति, गच्छति पुरोधां , पुर एनं दधते॥2.327॥
 
अथैते नवरात्राः। तेजस्कामो हैतेन यजेत यन् नवरात्रः। तेजो वै त्रिवृत् स्तोमः। त्रिवृतम् एष स्तोमं यज्ञो ऽभिसंपन्नः। तस्माद् उ हैनेन तेजस्कामो यजेत। अथो आहुर् - ब्रह्मवर्चसकाम एवैनेन यजेतेति। ब्रह्म वै त्रिवृत् स्तोमः। त्रिवृतम् एष स्तोमं यज्ञो ऽभिसंपन्नः। तस्माद् उ हैनेन ब्रह्मवर्चसकामो यजेत। अथो आहुर् - आयुष्काम एवैनेन यजेतेति। प्राणो वै त्रिवृत् स्तोमः। नवैतान्य् अहानि भवन्ति, रात्रिर् दशमी। नव पुरुषे प्राणा, नाभिर् दशमी। प्राणान् एवैतेनाभिजयति, प्राणान् आप्नोति। तद् आहुः - किम् अनु नवरात्र इति। दिश इति ब्रूयात्। दिशो ह वा अनु नवरात्रः। चतस्रो दिशश् चत्वारो ऽवान्तरदेशा, ऊर्ध्वा दिङ् नवम्य्, अर्वाची दशमी। दिश एवैतेनर्ध्नोति। दिक्षु प्रतिष्ठाय स्वर्गं लोकम् एति॥2.316॥
 
स वा एष महात्रिककुब् भवति। त्रयो ह वा एषां लोकानां ककुभः। अग्निर् वा अस्य लोकस्य ककुब्, वायुर् अन्तरिक्षस्यादित्यो दिवः। ककुभाम् एको भवति, य एवं वेद। विश्वजित् सर्वपृष्ठातिरात्रो भवति। श्रीर् वै वर्ष्म पृष्ठानि। श्रियम् एव तद् वर्ष्म पृष्ठान्य् अभ्यारोहति। ओजो वै वीर्यं पृष्ठानि। ओजसैव तद् वीर्येणान्ततः पुरोधां परिगृह्णीते। नानाग्निष्टोमसामानि भवन्त्य् अन्यो ऽन्यस्याननुयानाय। शं नो देवीर् अभीष्टये, तं गूर्धया स्वर्णरम् इति यज्ञायज्ञीयं च साकमश्वं च। अग्ने वाजस्य गोमतो, विशोविशो वो ऽतिथिम् इति श्रुधीयं च विशोविशीयं च। आ ते अग्न इधीमहि, मूर्धानं दिवो अरतिं पृथिव्या इति संजयं च दैर्घश्रवसं च। अग्निं नरो दीधितिभिर् अरण्योस्, त्वम् अग्ने गृहपतिर् इति बृहच् चाग्नेयं समन्तं च। समिद्धम् अग्निं समिधा गिरा गृण, आ नो यज्ञं दिविस्पृशम् इति राजोवाजीयं च बृहच् च॥2.328॥
 
अथ यस्यैतस्य ज्योतिर् गौर् आयुर् इति त्र्यहो, ज्योतिर् गौर आयुर् इति त्र्यहो, ज्योतिर् गौर् आयुर् अतिरात्रो, यः कामयेत अनन्तर्हितान् इमान् लोकान् अभ्यारोहेयम् इति, स एतेन यजेत। तद् यज् ज्योतिर् गौर् आयुर् इति त्र्यहो भवत्य् - अयं वै लोको ज्योतिर्, अयं गौर्, असाव् आयुर् - अनन्तर्हितान् एवैतेनेमान् लोकान् अभ्यारोहति। अतिरात्राव् अनुत्तमस् त्र्यहो भवति। एवंविधा इव वा इमे लोका - अग्निष्टोम इवायं लोक, उक्थ्य इवायम्, अतिरात्र इवासौ। तद् यथाविधा इमे लोका एवम् एवैनान् एतद् अभ्यारोहन्न् एति॥
 
अथ यस्यैतस्य ज्योतिर् गौर् आयुर् अतिरात्रो ज्योतिर् गौर आयुर् अतिरात्रो ज्योतिर् गौर् आयुर् अतिरात्रो, य उ एव कामयेत अनन्तर्हितान् इमान् लोकान् अभ्यारोहेयम् इति स एतेन यजेत। तद् यज् ज्योतिर् गौर् आयुर् अतिरात्रो भवत्य् - अयं वै लोको ज्योतिर्, अयं गौर्, असाव् आयुर् - अन्तर्हितान् एवैतेनेमान् लोकान् अभ्यारोहति। अतिरात्रवन्तस् त्र्यहा भवन्ति। अथो एवंविधा इव वा इमे लोका - अग्निष्टोम इवायं लोक, उक्थ्य इवायम्, अतिरात्र इवासौ। तद् यथाविधा इमे लोका, एवम् एवैनान् एतद् अभ्यारोहन्न् एति॥2.317॥
तेन हैतेन जबालम् आरुणिर् याजयांचकार। सह त्रयाणां निगृध्नानां पुरोधां जगाम - काश्यस्य कौसल्यस्यैक्ष्वाकस्येति। तस्य ह श्रीर् आस कल्याणी। तस्य ह स्म तच् छ्रियं दृष्ट्वा श्वेतकेतुः पित्रा वदते - पलित यज्ञकाम अन्यान् एव श्रिया यशसा समञ्जश् चरसि, नात्मानम् इति। नेति ह स्माह। मा मा पुत्रक वोचः। यज्ञक्रतुर् एव मे विज्ञात आस। तं पापक इव ब्रह्मबन्धुके व्यजिज्ञासे। स किल तथैवास यथा म एनम् अनूचुः। ततो वा अतितराम् इव। स वा एष यज्ञो मृत्योर् एव निकृतिः। देवा वै मृत्योर् अबिभयुर् ये स्वर्गे लोके। तस्मात् ते प्रजापतिम् एवोपधावन्। तेभ्य एतं दशरात्रं यज्ञं व्यदधात्। तम् आहरन्। तेनायजन्त॥2.329॥
 
 
त्रयो ह वा एषां लोकानां विषुवन्तो - अग्निर् वा अस्य लोकस्य विषुवान्, वायुर् अन्तरिक्षस्य, आदित्यो दिवः। तान् एवैतेनातितरति। त्र्यनीको भवत्य् ऐन्द्रो विजित्यै। त्र्यनीकेन वै देवसदनेन देवा असुरान् अजयन्। तस्माद् या अप्य् एतर्हि त्र्यनीका सेना भवति जयत्य् एव। तद् तथा त्र्यनीकया सेनया जेष्यन्त्योपप्रेयाद्, एवम् एवैतेन जेष्यन् स्वर्गं लोकम् उपप्रैति, जयति स्वर्गं लोकं, य एवं वेद॥
ते त्रिवृतास्तुवत। त्रिवृता वै स्तुवत इति मृत्युः पञ्चदशम् अभिपर्येत्यातिष्ठद् इदम् अत एष्यन्तीति। तं पञ्चदशे ऽन्वागच्छन्। तं तत उदरुन्धन्। स सप्तदशम् अभ्युदक्रामत्। अथेतरे पञ्चदशेन स्तुत्वा त्रिवृतैव पुनर् अस्तुवत। त्रिवृता वै स्तुवत इति मृत्युः पञ्चदशम् एवाभिप्रत्याद्रवद् इदम् एवात एष्यन्तीति। अथेतरे सप्तदशम् अभ्यत्यक्रामन्। ते सप्तदशेनास्तुवत। सप्तदशेन वै स्तुवत इति मृत्युर् एकविंशम् अभिपर्येत्यातिष्ठद् इदम् अत एष्यन्तीति। तम् एकविंशे ऽन्वागच्छन्। तं तत उदरुन्धन्। स त्रिणवम् अभ्युदक्रामत्। अथेतर एकविंशेन स्तुत्वा सप्तदशेनैव पुनर् अस्तुवत। सप्तदशेन वै स्तुवत इति मृत्युर् एकविंशम् एवाभिप्रत्याद्रवद् इदम् एवात एष्यन्तीति। अथेतरे त्रिणवम् अभ्यत्यक्रामन्। ते त्रिणवेनास्तुवत। त्रिणवेन वै स्तुवत इति मृत्युस् त्रयस्त्रिंशम् अभिपर्येत्यातिष्ठद् इदम् अत एष्यन्तीति। तं त्रयस्त्रिंशे ऽन्वागच्छन्। तं तत उदरुन्धन्। स छन्दोमान् अभ्युदक्रामत्। अथेतरे त्रयस्त्रिंशेन स्तुत्वा त्रिणवेनैव पुनर् अस्तुवत। त्रिणवेन वै स्तुवत इति मृत्युस् त्रयस्त्रिंशम् एवाभिप्रत्याद्रवद् इदम् एवात एष्यन्तीति॥2.330॥
 
अथ यस्यैतस्य ज्योतिर् अतिरात्रः, पृष्ठ्यष् षडहः, पञ्चविंशं महाव्रतं, ज्योतिर् अतिरात्रो, ऽन्नाद्यकामो हैतेन यजेत। तद् आहुर् - न पुरा संवत्सरान् महाव्रतम् उपेत्यम् इति। तद् यत् पृष्ठ्यष् षडहो भवत्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरः कृत्स्नम् अन्नाद्यं पचति - संवत्सराभिजितम् एव तद् अन्नाद्यम् उपयन्ति। पञ्चविंशं महाव्रतम् - अन्नं वै पञ्चविंशम् - अन्नाद्यस्यैवावरुद्ध्यै। ज्योतिर् अतिरात्र - एतद् वै प्रज्ञातं देवतीर्थं यज् ज्योतिर् अतिरात्रः - प्रज्ञातेन देवतीर्थेनारिष्ट उदृचम् अश्नवा इति॥2.318॥
 
 
तद् व् एतस्य परिचक्षते - यद् एनत् सत्रम् एव मन्यन्ते, सत्रं ह स्मैतत् पुरोपयन्ति। अनेन ह त्वाव सत्रियाश् च दक्षिणावन्तश् च स्तोमा विज्ञायन्ते। उभयतो ऽतिरात्रा एव सत्रिया, अन्यतरतो ऽतिरात्रा दक्षिणावन्तः। स य एनेन दक्षिणावता यजेत पुरस्ताद् अग्निष्टोमं कृत्वा यजेत॥
 
अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य स्तोमाः पञ्चमे ऽहनि महाव्रतं, विश्वजित्स्तोमो ऽतिरात्रः। इहेव च ह खलु वा एत इहेव च वाचं विप्रयुञ्जते ये यजन्ते ये सत्रम् आसते। तान् दशमेनैवाह्ना संपादयन्ति संपन्नायै वाचो विकृष्टायै प्रतिष्ठितायै महाव्रतम् उपेतम् असद् इति। अन्नं वै महाव्रतम्। अन्नाद्यस्यैवावरुद्ध्यै। विश्वजित्स्तोमो ऽतिरात्रो भवति। पराङ् इव ह वा एष स्वर्गम् एव लोकम् अभिनिर्मृष्टो यद् विश्वजित्स्तोमो अतिरात्रः। पराङ् एवैतेन स्वर्गं लोकम् एति। तद् यच् चतुर्थस्तोम एकविंशो भवति - प्रतिष्ठा वा एकविंशस् - तेनैवास्यां प्रतितिष्ठति॥2.319॥
 
 
अथ यस्यैतस्य पृष्ठ्यस्य षडहस्य ज्योतिर् गौर् आयुर् इति मध्ये त्र्यहो भवति, प्रजननकामो हैतेन यजेत। आत्मा वै पृष्ठ्यष् षडहः। प्रजननम् एते स्तोमाः। तद् यन् मध्ये ज्योतिर् गौर् आयुर् इति त्र्यहो भवति, मध्यत एवैतद् आत्मनः प्रजननं धत्ते, बहुर् भवति, प्रजायते॥
 
अथ यस्यैतस्योर्ध्वष् षडहः प्रत्यङ् त्र्यहो, यः कामयेत गच्छेयं स्वर्गं लोकं, प्रत्य् अस्मिन् लोके तिष्ठेयम् इति, स एतेन यजेत।
षडहेनैवेत ऊर्ध्वं स्वर्गं लोकं गच्छति, प्रत्य् एवामुतस् त्र्यहेणावरोहति। गच्छति स्वर्गं लोकं, प्रत्य् अस्मिन् लोके तिष्ठति। अथो ह वेद यो असाव् आसं सो ऽयम् अस्मीति पुनर् हैवास्मिन् लोक आजायते॥
 
अथ यस्यैतस्योर्ध्वस् त्र्यहः, प्रत्यङ् षडहो, य उ एव कामयेत गच्छेयं स्वर्गं लोकं, प्रत्य् अस्मिन् लोके तिष्ठेयम् इति, स एतेन यजेत। त्र्यहेणैवेत ऊर्ध्वं स्वर्गं लोकं गच्छति, प्रत्य् एवामुतष् षडहेनावरोहति। गच्छति स्वर्गं लोकं प्रत्य् अस्मिन् लोके तिष्ठति। अथो ह वेद यो ऽसाव् आसं सो ऽयम् अस्मीति। पुनर् हैवास्मिन् लोक आजायते॥
 
अथ यस्यैतस्योर्ध्वष् षडह ऊर्ध्वस् त्र्यह, स्वर्गकामो हैतेन यजेत। ऊर्ध्वा एते स्तोमा भवन्त्य् - ऊर्ध्वो वै स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै॥2.320॥
 
</span>