"ऋग्वेदः सूक्तं ३.५९" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
मित्रो जनान यातयति बरुवाणो मित्रो दाधार पर्थिवीमुत दयाम |
मित्रः कर्ष्टीरनिमिषाभि चष्टे मित्राय हव्यंघ्र्तवज्जुहोत ॥
पर स मित्र मर्तो अस्तु परयस्वान यस्त आदित्य शिक्षति वरतेन |
न हन्यते न जीयते तवोतो नैनमंहो अश्नोत्यन्तितो न दूरात ॥
अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पर्थिव्याः |
आदित्यस्य वरतमुपक्षियन्तो वयं मित्रस्य सुमतौ सयाम ॥
अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः |
तस्य वयं ... ॥
महानादित्यो नमसोपसद्यो यातयज्जनो गर्णते सुशेवः |
तस्मा एतत पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत ॥
मित्रस्य चर्षणीध्र्तो.अवो देवस्य सानसि |
दयुम्नं चित्रश्रवस्तमम ॥
अभि यो महिना दिवं मित्रो बभूव सप्रथाः |
अभि शरवोभिः पर्थिवीम ॥
मित्राय पञ्च येमिरे जना अभिष्टिशवसे |
स देवान विश्वान बिभर्ति ॥
मित्रो देवेष्वायुषु जनाय वर्क्तबर्हिषे |
इष इष्टव्रताकः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.५९" इत्यस्माद् प्रतिप्राप्तम्