"ऋग्वेदः सूक्तं ३.५९" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मित्रो जनानजनान्यातयति यातयति बरुवाणोब्रुवाणो मित्रो दाधार पर्थिवीमुतपृथिवीमुत दयामद्याम्
मित्रः कर्ष्टीरनिमिषाभिकृष्टीरनिमिषाभि चष्टे मित्राय हव्यंघ्र्तवज्जुहोतहव्यं घृतवज्जुहोत ॥१॥
परप्र स मित्र मर्तो अस्तु परयस्वान यस्तप्रयस्वान्यस्त आदित्य शिक्षति वरतेनव्रतेन
न हन्यते न जीयते तवोतोत्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात ॥दूरात् ॥२॥
अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पर्थिव्याःपृथिव्याः
आदित्यस्य वरतमुपक्षियन्तोव्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ सयाम ॥स्याम ॥३॥
अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥४॥
तस्य वयं ... ॥
महानादित्योमहाँ आदित्यो नमसोपसद्यो यातयज्जनो गर्णतेगृणते सुशेवः ।
तस्मा एतत पन्यतमायएतत्पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत ॥५॥
मित्रस्य चर्षणीध्र्तो.अवोचर्षणीधृतोऽवो देवस्य सानसि ।
द्युम्नं चित्रश्रवस्तमम् ॥६॥
दयुम्नं चित्रश्रवस्तमम ॥
अभि यो महिना दिवं मित्रो बभूव सप्रथाः ।
अभि श्रवोभिः पृथिवीम् ॥७॥
अभि शरवोभिः पर्थिवीम ॥
मित्राय पञ्च येमिरे जना अभिष्टिशवसे ।
स देवान्विश्वान्बिभर्ति ॥८॥
स देवान विश्वान बिभर्ति ॥
मित्रो देवेष्वायुषु जनाय वर्क्तबर्हिषेवृक्तबर्हिषे
इष इष्टव्रता अकः ॥९॥
इष इष्टव्रताकः ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.५९" इत्यस्माद् प्रतिप्राप्तम्