"ऋग्वेदः सूक्तं ३.६१" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
उषो वाजेन वाजिनि परचेता सतोमं जुषस्व गर्णतो मघोनि |
पुराणी देवि युवतिः पुरन्धिरनु वरतं चरसि विश्ववारे ॥
उषो देव्यमर्त्या वि भाहि चन्द्ररथा सून्र्ता ईरयन्ती |
आ तवा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पर्थुपाजसो ये ॥
उषः परतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यम्र्तस्य केतुः |
समानमर्थं चरणीयमाना चक्रमिव नव्यस्या वव्र्त्स्व ॥
अव सयूमेव चिन्वती मघोन्युषा याति सवसरस्य पत्नी |
सवर्जनन्ती सुभगा सुदंसा आन्ताद दिवः पप्रथ आ पर्थिव्याः ॥
अछा वो देवीमुषसं विभातीं पर वो भरध्वं नमसा सुव्र्क्तिम |
ऊर्ध्वं मधुधा दिवि पाजो अश्रेत पर रोचना रुरुचे रण्वसन्द्र्क ॥
रतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात |
आयतीमग्न उषसं विभातीं वाममेषि दरविणं भिक्षमाणः ॥
रतस्य बुध्न उषसामिषण्यन वर्षा मही रोदसी आ विवेश |
मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.६१" इत्यस्माद् प्रतिप्राप्तम्