"ऋग्वेदः सूक्तं ४.१" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
त्वां ह्यग्ने सदमित्समन्यवो देवासो देवमरतिं न्येरिर इति क्रत्वा न्येरिरे ।
तवां हय अग्ने सदम इत समन्यवो देवासो देवम अरतिं नयेरिर इति करत्वा नयेरिरे ।
अमर्त्यं यजत मर्त्येष्वमर्त्येष्वा आ देवम आदेवंदेवमादेवं जनत परचेतसंप्रचेतसं विश्वम आदेवंविश्वमादेवं जनत परचेतसम ॥प्रचेतसम् ॥१॥
भरातरंभ्रातरं वरुणम अग्नवरुणमग्नवव्र्त्स्वववृत्स्व देवांदेवाँ अछाअच्छा सुमती यज्ञवनसं जयेष्ठंज्येष्ठं यज्ञवनसमयज्ञवनसम्
ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥२॥
रतावानम आदित्यं चर्षणीध्र्तं राजानं चर्षणीध्र्तम ॥
सखे सखायमसखायमभ्या अभ्य आ वव्र्त्स्वाशुंववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या ।
अग्ने मर्ळीकंमृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु
तोकाय तुजे शुशुचान शं कर्ध्य अस्मभ्यंकृध्यस्मभ्यं दस्म शं कर्धि ॥कृधि ॥३॥
तवंत्वं नो अग्ने वरुणस्य विद्वानविद्वान्देवस्य देवस्य हेळो ऽवहेळोऽव यासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा दवेषांसिद्वेषांसि परप्र मुमुग्ध्य अस्मत ॥मुमुग्ध्यस्मत् ॥४॥
तवंत्वं नो अग्ने ऽवमोअग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो वयुष्टौव्युष्टौ
अव यक्ष्व नो वरुणं रराणो वीहि मर्ळीकंमृळीकं सुहवो न एधि ॥५॥
अस्य शरेष्ठाश्रेष्ठा सुभगस्य संद्र्ग देवस्यसंदृग्देवस्य चित्रतमा मर्त्येषु ।
शुचि घर्तंघृतंतप्तमतप्तमघ्न्याया अघ्न्याया सपार्हास्पार्हा देवस्य मंहनेव धेनोः ॥६॥
तरिर अस्यत्रिरस्य ता परमा सन्ति सत्या सपार्हास्पार्हा देवस्य जनिमान्य अग्नेःजनिमान्यग्नेः
अनन्ते अन्तः परिवीत आगाच छुचिःआगाच्छुचिः शुक्रो अर्यो रोरुचानः ॥७॥
स दूतो विश्वेद अभिविश्वेदभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः
रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत ॥संसत् ॥८॥
चेतयन मनुषोचेतयन्मनुषो यज्ञबन्धुः परप्र तमतं मह्या रशनया नयन्ति
कषेत्य अस्यक्षेत्यस्य दुर्यासु साधन देवोसाधन्देवो मर्तस्य सधनित्वम आप ॥सधनित्वमाप ॥९॥
स तू नो अग्निरअग्निर्नयतु नयतु परजानन्न अछाप्रजानन्नच्छा रत्नं देवभक्तं यद अस्ययदस्य
धिया यद्विश्वे अमृता अकृण्वन्द्यौष्पिता जनिता सत्यमुक्षन् ॥१०॥
धिया यद विश्वे अम्र्ता अक्र्ण्वन दयौष पिता जनिता सत्यम उक्षन ॥
स जायत परथमःप्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ ।
अपादशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ॥११॥
परप्र शर्ध आर्त परथमंप्रथमं विपन्यंविपन्यँ रतस्यऋतस्य योना वर्षभस्यवृषभस्य नीळे ।
सपार्हो युवा वपुष्यो विभावा सप्त परियासो ऽजनयन्त वर्ष्णे ॥
स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासोऽजनयन्त वृष्णे ॥१२॥
अस्माकम अत्र पितरो मनुष्या अभि पर सेदुर रतम आशुषाणाः ।
अस्माकमत्र पितरो मनुष्या अभि प्र सेदुरृतमाशुषाणाः ।
अश्मव्रजाः सुदुघा वव्रे अन्तरअन्तरुदुस्रा उद उस्रा आजन्न उषसोआजन्नुषसो हुवानाः ॥१३॥
ते मर्म्र्जतमर्मृजत दद्र्वांसोददृवांसो अद्रिं तद एषाम अन्येतदेषामन्ये अभितो वि वोचनवोचन्
पश्वयन्त्रासो अभि कारमकारमर्चन्विदन्त अर्चन विदन्त जयोतिश चक्र्पन्तज्योतिश्चकृपन्त धीभिः ॥१४॥
ते गव्यता मनसा दर्ध्रम उब्धंदृध्रमुब्धं गा येमानमयेमानं परि षन्तम अद्रिमषन्तमद्रिम्
दर्ळ्हंदृळ्हं नरो वचसा दैव्येन वरजंव्रजं गोमन्तम उशिजोगोमन्तमुशिजो वि वव्रुः ॥१५॥
ते मन्वत परथमंप्रथमं नाम धेनोस तरिःधेनोस्त्रिः सप्त मातुः परमाणि विन्दनविन्दन्
तज्जानतीरभ्यनूषत व्रा आविर्भुवदरुणीर्यशसा गोः ॥१६॥
तज जानतीर अभ्य अनूषत वरा आविर भुवद अरुणीर यशसा गोः ॥
नेशत तमोनेशत्तमो दुधितं रोचत दयौर उद देव्याद्यौरुद्देव्या उषसो भानुर अर्तभानुरर्त
आ सूर्यो बर्हतसबृहतस्तिष्ठदज्राँ तिष्ठद अज्रां रजुऋजु मर्तेषु वर्जिनावृजिनापश्यन ॥पश्यन् ॥१७॥
आदित्पश्चा बुबुधाना व्यख्यन्नादिद्रत्नं धारयन्त द्युभक्तम् ।
विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम अस्तु ॥सत्यमस्तु ॥१८॥
अछाअच्छा वोचेय शुशुचानम अग्निंशुशुचानमग्निं होतारं विश्वभरसं यजिष्ठमयजिष्ठम्
शुच्यूधो अतृणन्न गवामन्धो न पूतं परिषिक्तमंशोः ॥१९॥
विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् ।
अग्निर्देवानामव आवृणानः सुमृळीको भवतु जातवेदाः ॥२०॥
 
आद इत पश्चा बुबुधाना वय अख्यन्न आद इद रत्नं धारयन्त दयुभक्तम ।
विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम अस्तु ॥
अछा वोचेय शुशुचानम अग्निं होतारं विश्वभरसं यजिष्ठम ।
शुच्य ऊधो अत्र्णन न गवाम अन्धो न पूतम परिषिक्तम अंशोः ॥
विश्वेषाम अदितिर यज्ञियानां विश्वेषाम अतिथिर मानुषाणाम ।
अग्निर देवानाम अव आव्र्णानः सुम्र्ळीको भवतु जातवेदाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१" इत्यस्माद् प्रतिप्राप्तम्