"ऋग्वेदः सूक्तं ४.३" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
पङ्क्तिः १:
आ वो राजानम अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः |
अग्निम पुरा तनयित्नोर अचित्ताद धिरण्यरूपम अवसे कर्णुध्वम ||
अयं योनिश चक्र्मा यं वयं ते जायेव पत्य उशती सुवासाः |
अर्वाचीनः परिवीतो नि षीदेमा उ ते सवपाक परतीचीः ||
आश्र्ण्वते अद्र्पिताय मन्म नर्चक्षसे सुम्र्ळीकाय वेधः |
देवाय शस्तिम अम्र्ताय शंस गरावेव सोता मधुषुद यम ईळे ||
तवं चिन नः शम्या अग्ने अस्या रतस्य बोध्य रतचित सवाधीः |
कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गर्हे ते ||
कथा ह तद वरुणाय तवम अग्ने कथा दिवे गर्हसे कन न आगः |
कथा मित्राय मीळ्हुषे पर्थिव्यै बरवः कद अर्यम्णे कद भगाय ||
कद धिष्ण्यासु वर्धसानो अग्ने कद वाताय परतवसे शुभंये |
परिज्मने नासत्याय कषे बरवः कद अग्ने रुद्राय नर्घ्ने ||
कथा महे पुष्टिम्भराय पूष्णे कद रुद्राय सुमखाय हविर्दे |
कद विष्णव उरुगायाय रेतो बरवः कद अग्ने शरवे बर्हत्यै ||
 
कथा शर्धाय मरुताम रताय कथा सूरे बर्हते पर्छ्यमानः |
परति बरवो ऽदितये तुराय साधा दिवो जातवेदश चिकित्वान ||
रतेन रतं नियतम ईळ आ गोर आमा सचा मधुमत पक्वम अग्ने |
कर्ष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ||
रतेन हि षमा वर्षभश चिद अक्तः पुमां अग्निः पयसा पर्ष्ठ्य्न |
अस्पन्दमानो अचरद वयोधा वर्षा शुक्रं दुदुहे पर्श्निर ऊधः ||
रतेनाद्रिं वय असन भिदन्तः सम अङगिरसो नवन्त गोभिः |
शुनं नरः परि षदन्न उषासम आविः सवर अभवज जाते अग्नौ ||
 
रतेन देवीर अम्र्ता अम्र्क्ता अर्णोभिर आपो मधुमद्भिर अग्ने |
वाजी न सर्गेषु परस्तुभानः पर सदम इत सरवितवे दधन्युः ||
मा कस्य यक्षं सदम इद धुरो गा मा वेशस्य परमिनतो मापेः |
मा भरातुर अग्ने अन्र्जोर रणं वेर मा सख्युर दक्षं रिपोर भुजेम ||
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख परीणानः |
परति षफुर वि रुज वीड्व अंहो जहि रक्षो महि चिद वाव्र्धानम ||
 
एभिर भव सुमना अग्ने अर्कैर इमान सप्र्श मन्मभिः शूर वाजान |
उत बरह्माण्य अङगिरो जुषस्व सं ते शस्तिर देववाता जरेत ||
एता विश्वा विदुषे तुभ्यं वेधो नीथान्य अग्ने निण्या वचांसि |
निवचना कवये काव्यान्य अशंसिषम मतिभिर विप्र उक्थैः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३" इत्यस्माद् प्रतिप्राप्तम्