"ऋग्वेदः सूक्तं ४.३" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १:
{{Rig Veda|४}}
 
<div class="verse">
<pre>
आ वो राजानम अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
अग्निम पुरा तनयित्नोर अचित्ताद धिरण्यरूपम अवसे कर्णुध्वम ॥
Line ३४ ⟶ ३८:
एता विश्वा विदुषे तुभ्यं वेधो नीथान्य अग्ने निण्या वचांसि ।
निवचना कवये काव्यान्य अशंसिषम मतिभिर विप्र उक्थैः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३" इत्यस्माद् प्रतिप्राप्तम्