"ऋग्वेदः सूक्तं ४.३" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ वो राजानम अध्वरस्यराजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥१॥
अग्निम पुरा तनयित्नोर अचित्ताद धिरण्यरूपम अवसे कर्णुध्वम ॥
अयं योनिश चक्र्मायोनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः ।
अर्वाचीनः परिवीतो नि षीदेमा उ ते सवपाकस्वपाक परतीचीः ॥प्रतीचीः ॥२॥
आश्र्ण्वतेआशृण्वते अद्र्पितायअदृपिताय मन्म नर्चक्षसेनृचक्षसे सुम्र्ळीकायसुमृळीकाय वेधः ।
देवाय शस्तिम अम्र्तायशस्तिममृताय शंस गरावेवग्रावेव सोता मधुषुद यम ईळे ॥मधुषुद्यमीळे ॥३॥
तवंत्वं चिन नःचिन्नः शम्या अग्ने अस्या रतस्यऋतस्य बोध्य रतचित सवाधीःबोध्यृतचित्स्वाधीः
कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गर्हेगृहे ते ॥४॥
कथा ह तदतद्वरुणाय वरुणाय तवम अग्नेत्वमग्ने कथा दिवे गर्हसे कन नकन्न आगः ।
कथा मित्राय मीळ्हुषे पर्थिव्यैपृथिव्यै बरवःब्रवः कदकदर्यम्णे अर्यम्णे कद भगाय ॥कद्भगाय ॥५॥
कदकद्धिष्ण्यासु धिष्ण्यासु वर्धसानोवृधसानो अग्ने कदकद्वाताय वाताय परतवसेप्रतवसे शुभंये ।
परिज्मने नासत्याय कषेक्षे बरवःब्रवः कद अग्नेकदग्ने रुद्राय नर्घ्ने ॥नृघ्ने ॥६॥
कथा महे पुष्टिम्भराय पूष्णे कद रुद्रायकद्रुद्राय सुमखाय हविर्दे ।
कद विष्णवकद्विष्णव उरुगायाय रेतो बरवःब्रवः कद अग्नेकदग्ने शरवे बर्हत्यै ॥बृहत्यै ॥७॥
कथा शर्धाय मरुताम रतायमरुतामृताय कथा सूरे बर्हतेबृहते पर्छ्यमानःपृच्छ्यमानः
प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान् ॥८॥
ऋतेन ऋतं नियतमीळ आ गोरामा सचा मधुमत्पक्वमग्ने ।
कर्ष्णाकृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥९॥
ऋतेन हि ष्मा वृषभश्चिदक्तः पुमाँ अग्निः पयसा पृष्ठ्येन ।
अस्पन्दमानो अचरदअचरद्वयोधा वयोधा वर्षावृषा शुक्रं दुदुहे पर्श्निर ऊधः ॥पृश्निरूधः ॥१०॥
ऋतेनाद्रिं व्यसन्भिदन्तः समङ्गिरसो नवन्त गोभिः ।
शुनं नरः परि षदन्नुषासमाविः स्वरभवज्जाते अग्नौ ॥११॥
ऋतेन देवीरमृता अमृक्ता अर्णोभिरापो मधुमद्भिरग्ने ।
वाजी न सर्गेषु प्रस्तुभानः प्र सदमित्स्रवितवे दधन्युः ॥१२॥
मा कस्य यक्षं सदम इद धुरोसदमिद्धुरो गा मा वेशस्य परमिनतोप्रमिनतो मापेः ।
मा भ्रातुरग्ने अनृजोरृणं वेर्मा सख्युर्दक्षं रिपोर्भुजेम ॥१३॥
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख परीणानःप्रीणानः
प्रति ष्फुर वि रुज वीड्वंहो जहि रक्षो महि चिद्वावृधानम् ॥१४॥
एभिर भवएभिर्भव सुमना अग्ने अर्कैर इमान सप्र्शअर्कैरिमान्स्पृश मन्मभिः शूर वाजानवाजान्
उत ब्रह्माण्यङ्गिरो जुषस्व सं ते शस्तिर्देववाता जरेत ॥१५॥
एता विश्वा विदुषे तुभ्यं वेधो नीथान्य अग्नेनीथान्यग्ने निण्या वचांसि ।
निवचना कवये काव्यान्यशंसिषं मतिभिर्विप्र उक्थैः ॥१६॥
 
कथा शर्धाय मरुताम रताय कथा सूरे बर्हते पर्छ्यमानः ।
परति बरवो ऽदितये तुराय साधा दिवो जातवेदश चिकित्वान ॥
रतेन रतं नियतम ईळ आ गोर आमा सचा मधुमत पक्वम अग्ने ।
कर्ष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥
रतेन हि षमा वर्षभश चिद अक्तः पुमां अग्निः पयसा पर्ष्ठ्य्न ।
अस्पन्दमानो अचरद वयोधा वर्षा शुक्रं दुदुहे पर्श्निर ऊधः ॥
रतेनाद्रिं वय असन भिदन्तः सम अङगिरसो नवन्त गोभिः ।
शुनं नरः परि षदन्न उषासम आविः सवर अभवज जाते अग्नौ ॥
 
रतेन देवीर अम्र्ता अम्र्क्ता अर्णोभिर आपो मधुमद्भिर अग्ने ।
वाजी न सर्गेषु परस्तुभानः पर सदम इत सरवितवे दधन्युः ॥
मा कस्य यक्षं सदम इद धुरो गा मा वेशस्य परमिनतो मापेः ।
मा भरातुर अग्ने अन्र्जोर रणं वेर मा सख्युर दक्षं रिपोर भुजेम ॥
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख परीणानः ।
परति षफुर वि रुज वीड्व अंहो जहि रक्षो महि चिद वाव्र्धानम ॥
 
एभिर भव सुमना अग्ने अर्कैर इमान सप्र्श मन्मभिः शूर वाजान ।
उत बरह्माण्य अङगिरो जुषस्व सं ते शस्तिर देववाता जरेत ॥
एता विश्वा विदुषे तुभ्यं वेधो नीथान्य अग्ने निण्या वचांसि ।
निवचना कवये काव्यान्य अशंसिषम मतिभिर विप्र उक्थैः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३" इत्यस्माद् प्रतिप्राप्तम्