"रामायणम्/युद्धकाण्डम्/सर्गः १६" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षोडशः सर्गः ॥६-१६॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षोडशः सर्गः ॥६-१६॥'''
सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् ।<BR>
अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥६-१६-१॥<BR><BR>
 
<div class="verse">
वसेत् सह सपत्नेन क्रुद्धेन आशी विषेण च ।<BR>
<pre>
न तु मित्र प्रवादेन सम्वस्च्चत्रुणा सह ॥६-१६-२॥<BR><BR>
सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् ।
अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥६-१६-१॥
 
वसेत् सह सपत्नेन क्रुद्धेन आशी विषेण च ।
जानामि शीलम् ज्ञातीनाम् सर्व लोकेषु राक्षस ।<BR>
न तु मित्र प्रवादेन सम्वस्च्चत्रुणा सह ॥६-१६-२॥
हृष्यन्ति व्यसनेष्वेते ज्ञातीनाम् ज्ञातयः सदा ॥६-१६-३॥<BR><BR>
 
जानामि शीलम् ज्ञातीनाम् सर्व लोकेषु राक्षस ।
प्रधानम् साधकम् वैद्यम् धर्म शीलम् च राक्षस ।<BR>
हृष्यन्ति व्यसनेष्वेते ज्ञातीनाम् ज्ञातयः सदा ॥६-१६-३॥
ज्ञातयो ह्यनमन्यन्ते शूरम् परिभवन्ति च ॥६-१६-४॥<BR><BR>
 
प्रधानम् साधकम् वैद्यम् धर्म शीलम् च राक्षस ।
नित्यम् अन्योन्य सम्हृष्टा व्यसनेष्वाततायिनः ।<BR>
ज्ञातयो ह्यनमन्यन्ते शूरम् परिभवन्ति च ॥६-१६-४॥
प्रच्चन्न हृदया घोरा ज्ञातयस् तु भय आवहाः ॥६-१६-५॥<BR><BR>
 
नित्यम् अन्योन्य सम्हृष्टा व्यसनेष्वाततायिनः ।
श्रूयन्ते हस्तिभिर् गीताः श्लोकाः पद्म वने पुरा ।<BR>
प्रच्चन्न हृदया घोरा ज्ञातयस् तु भय आवहाः ॥६-१६-५॥
पाश हस्तान् नरान् दृष्ट्वा शृणु तान् गदतो मम ॥६-१६-६॥<BR><BR>
 
श्रूयन्ते हस्तिभिर् गीताः श्लोकाः पद्म वने पुरा ।
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।<BR>
पाश हस्तान् नरान् दृष्ट्वा शृणु तान् गदतो मम ॥६-१६-६॥
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥६-१६-७॥<BR><BR>
 
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।
उपायमेते वक्ष्यन्ति ग्रहणे नात्रसम्शयः ।<BR>
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥६-१६-७॥
कृत्स्नाद् भयाज्ज्ञातिभयम् सुकष्टम् विदितम् च नः ॥६-१६-८॥<BR><BR>
 
उपायमेते वक्ष्यन्ति ग्रहणे नात्रसम्शयः ।
विद्यते गोषु सम्पन्नम् विद्यते ज्ञातितो भयम् ।<BR>
कृत्स्नाद् भयाज्ज्ञातिभयम् सुकष्टम् विदितम् च नः ॥६-१६-८॥
विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितो भयम् ॥६-१६-९॥<BR><BR>
 
विद्यते गोषु सम्पन्नम् विद्यते ज्ञातितो भयम् ।
ततो नेष्टम् इदम् सौम्य यदहम् लोक सत्कृतः ।<BR>
विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितो भयम् ॥६-१६-९॥
ऐश्वर्यम् अभिजातः च रिपूणाम् मूर्ध्नि च स्थितः ॥६-१६-१०॥<BR><BR>
 
ततो नेष्टम् इदम् सौम्य यदहम् लोक सत्कृतः ।
यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।<BR>
ऐश्वर्यम् अभिजातः च रिपूणाम् मूर्ध्नि च स्थितः ॥६-१६-१०॥
न श्लेषमभिगच्चन्ति तथानार्येषु सौहृदम् ॥६-१६-११॥<BR><BR>
 
यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।
यथा शरदि मेघानाम् सिञ्चातामपि गर्जताम् ।<BR>
भवत्यमुबसम्क्लेदस्तथानार्येषुश्लेषमभिगच्चन्ति तथानार्येषु सौहृदम् ॥६-१६-१२॥<BR><BR>११॥
 
यथा शरदि मेघानाम् सिञ्चातामपि गर्जताम् ।
यथा मधुकरस्तर्षाद्रासम् विन्दन्न तिष्ठति ।<BR>
तथा त्वमपि तत्रैव तथानार्येषुभवत्यमुबसम्क्लेदस्तथानार्येषु सौहृदम् ॥६-१६-१३॥<BR><BR>१२॥
 
यथा मधुकरस्तर्षाद्रासम् विन्दन्न तिष्ठति ।
यथा मधुकर्स्तराषात्काशपुष्पम् पिबन्नपि ।<BR>
रसमत्रतथा त्वमपि विन्देततत्रैव तथानार्येषु सौहृदम् ॥६-१६-१४॥<BR><BR>१३॥
 
यथा मधुकर्स्तराषात्काशपुष्पम् पिबन्नपि ।
यथा पूर्वम् गजः स्नात्वा गृह्य हस्तेन वै रजः ।<BR>
दूषयत्यात्मनोरसमत्र देहम्न विन्देत तथानार्येषु सौहृदम् ॥६-१६-१५॥<BR><BR>१४॥
 
यथा पूर्वम् गजः स्नात्वा गृह्य हस्तेन वै रजः ।
योऽन्यस्त्वेवम्विधम् ब्रूयाद् वाक्यमेतन्निशाचर ।<BR>
दूषयत्यात्मनो देहम् तथानार्येषु सौहृदम् ॥६-१६-१५॥
अस्मिन् मुहूर्ते न भवेत् त्वाम् तु धिक् कुलपाम्सनम् ॥६-१६-१६॥<BR><BR>
 
योऽन्यस्त्वेवम्विधम् ब्रूयाद् वाक्यमेतन्निशाचर ।
इतिउक्तः परुषम् वाक्यम् न्यायवादी विभीषणः ।<BR>
अस्मिन् मुहूर्ते न भवेत् त्वाम् तु धिक् कुलपाम्सनम् ॥६-१६-१६॥
उत्पपात गदापाणिःचतुर्भिः सह राक्षसैः ॥६-१६-१७॥<BR><BR>
 
अब्रवीच्चइतिउक्तः तदापरुषम् वाक्यम् जातक्रोधोन्यायवादी विभीषणः ।<BR>
उत्पपात गदापाणिःचतुर्भिः सह राक्षसैः ॥६-१६-१७॥
अन्तरिक्षगतः श्रीमान् भ्रातरम् राक्षस अधिपम् ॥६-१६-१८॥<BR><BR>
 
अब्रवीच्च तदा वाक्यम् जातक्रोधो विभीषणः ।
स त्वम् भ्राता असि मे राजन् ब्रूहि माम् यद् यद् इच्चसि ।<BR>
अन्तरिक्षगतः श्रीमान् भ्रातरम् राक्षस अधिपम् ॥६-१६-१८॥
ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः ॥६-१६-१९॥<BR>
इदम् तु परुषम् वाक्यम् न क्षमामि अनृतम् तव ।<BR><BR>
 
स त्वम् भ्राता असि मे राजन् ब्रूहि माम् यद् यद् इच्चसि ।
सुनीतम् हित कामेन वाक्यम् उक्तम् दश आनन ॥६-१६-२०॥<BR>
ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः ॥६-१६-१९॥
न गृह्णन्ति अकृत आत्मानः कालस्य वशमागताः ।<BR><BR>
 
इदम् तु परुषम् वाक्यम् न क्षमामि अनृतम् तव ।
सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः ॥६-१६-२१॥<BR>
सुनीतम् हित कामेन वाक्यम् उक्तम् दश आनन ॥६-१६-२०॥
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।<BR><BR>
 
न गृह्णन्ति अकृत आत्मानः कालस्य वशमागताः ।
बद्धम् कालस्य पाशेन सर्व भूत अपहारिणा ॥६-१६-२२॥<BR>
सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः ॥६-१६-२१॥
न नश्यन्तम् उपेक्षेयम् प्रदीप्तम् शरणम् यथा ।<BR><BR>
 
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।
दीप्त पावक सम्काशैः शितैः कान्चन भूषणैः ॥६-१६-२३॥<BR>
बद्धम् कालस्य पाशेन सर्व भूत अपहारिणा ॥६-१६-२२॥
न त्वाम् इच्चामि अहम् द्रष्टुम् रामेण निहतम् शरैः ।<BR><BR>
 
न नश्यन्तम् उपेक्षेयम् प्रदीप्तम् शरणम् यथा ।
शूराः च बलवन्तः च कृत अस्त्राः च नर आजिरे ॥६-१६-२४॥<BR>
दीप्त पावक सम्काशैः शितैः कान्चन भूषणैः ॥६-१६-२३॥
काल अभिपन्ना सीदन्ति यथा वालुक सेतवः ।<BR><BR>
 
न त्वाम् इच्चामि अहम् द्रष्टुम् रामेण निहतम् शरैः ।
तनर्षयतु यच्चोक्तम् गुरुत्वाद्धितमिच्चता ॥६-१६-२५॥<BR>
शूराः च बलवन्तः च कृत अस्त्राः च नर आजिरे ॥६-१६-२४॥
आत्मानम् सर्वथा रक्ष पुरीम् च इमाम् सराक्षसाम् ।<BR>
स्वस्ति ते अस्तु गमिष्यामि सुखी भव मया विना ॥६-१६-२६॥<BR><BR>
 
काल अभिपन्ना सीदन्ति यथा वालुक सेतवः ।
निवार्यमाणस्य मया हित एषिणा ।<BR>
तनर्षयतु यच्चोक्तम् गुरुत्वाद्धितमिच्चता ॥६-१६-२५॥
न रोचते ते वचनम् निशा चर ।<BR>
परीत काला हि गत आयुषो नरा ।<BR>
हितम् न गृह्णन्ति सुहृद्भिर् ईरितम् ॥६-१६-२७॥<BR><BR>
 
आत्मानम् सर्वथा रक्ष पुरीम् च इमाम् सराक्षसाम् ।
स्वस्ति ते अस्तु गमिष्यामि सुखी भव मया विना ॥६-१६-२६॥
 
निवार्यमाणस्य मया हित एषिणा ।
न रोचते ते वचनम् निशा चर ।
परीत काला हि गत आयुषो नरा ।
हितम् न गृह्णन्ति सुहृद्भिर् ईरितम् ॥६-१६-२७॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे षोडशः सर्गः ॥६-१६॥'''<BR><BR>