"ऋग्वेदः सूक्तं ४.५" इत्यस्य संस्करणे भेदः

Replacing page with '{{Rig Veda2|ऋग्वेदः मण्डल ४}} <div class="'
(लघु) Reverted edits by 70.145.146.188 (Talk); changed back to last version by ThomasBot
पङ्क्तिः १:
{{Rig Veda2|[[ऋग्वेदः मण्डल ४]]}}
 
<div class="verse">
<pre>
वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बर्हद भाः ।
अनूनेन बर्हता वक्षथेनोप सतभायद उपमिन न रोधः ॥
मा निन्दत य इमाम मह्यं रातिं देवो ददौ मर्त्याय सवधावान ।
पाकाय गर्त्सो अम्र्तो विचेता वैश्वानरो नर्तमो यह्वो अग्निः ॥
साम दविबर्हा महि तिग्मभ्र्ष्टिः सहस्ररेता वर्षभस तुविष्मान ।
पदं न गोर अपगूळ्हं विविद्वान अग्निर मह्यम परेद उ वोचन मनीषाम ॥
पर तां अग्निर बभसत तिग्मजम्भस तपिष्ठेन शोचिषा यः सुराधाः ।
पर ये मिनन्ति वरुणस्य धाम परिया मित्रस्य चेततो धरुवाणि ॥
अभ्रातरो न योषणो वयन्तः पतिरिपो न जनयो दुरेवाः ।
पापासः सन्तो अन्र्ता असत्या इदम पदम अजनता गभीरम ॥
इदम मे अग्ने कियते पावकामिनते गुरुम भारं न मन्म ।
बर्हद दधाथ धर्षता गभीरं यह्वम पर्ष्ठम परयसा सप्तधातु ॥
तम इन नव एव समना समानम अभि करत्वा पुनती धीतिर अश्याः ।
ससस्य चर्मन्न अधि चारु पर्श्नेर अग्रे रुप आरुपितं जबारु ॥
 
परवाच्यं वचसः किम मे अस्य गुहा हितम उप निणिग वदन्ति ।
यद उस्रियाणाम अप वार इव वरन पाति परियं रुपो अग्रम पदं वेः ॥
इदम उ तयन महि महाम अनीकं यद उस्रिया सचत पूर्व्यं गौः ।
रतस्य पदे अधि दीद्यानं गुहा रघुष्यद रघुयद विवेद ॥
अध दयुतानः पित्रोः सचासामनुत गुह्यं चारु पर्श्नेः ।
मातुष पदे परमे अन्ति षद गोर वर्ष्णः शोचिषः परयतस्य जिह्वा ॥
रतं वोचे नमसा पर्छ्यमानस तवाशसा जातवेदो यदीदम ।
तवम अस्य कषयसि यद ध विश्वं दिवि यद उ दरविणं यत पर्थिव्याम ॥
किं नो अस्य दरविणं कद ध रत्नं वि नो वोचो जातवेदश चिकित्वान ।
गुहाध्वनः परमं यन नो अस्य रेकु पदं न निदाना अगन्म ॥
 
का मर्यादा वयुना कद ध वामम अछा गमेम रघवो न वाजम ।
कदा नो देवीर अम्र्तस्य पत्नीः सूरो वर्णेन ततनन्न उषासः ॥
अनिरेण वचसा फल्ग्वेन परतीत्येन कर्धुनात्र्पासः ।
अधा ते अग्ने किम इहा वदन्त्य अनायुधास आसता सचन्ताम ॥
अस्य शरिये समिधानस्य वर्ष्णो वसोर अनीकं दम आ रुरोच ।
रुशद वसानः सुद्र्शीकरूपः कषितिर न राया पुरुवारो अद्यौत ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५" इत्यस्माद् प्रतिप्राप्तम्