"ऋग्वेदः सूक्तं ४.७" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

२०:१२, २५ अक्टोबर् २००४ इत्यस्य संस्करणं

अयम इह परथमो धायि धात्र्भिर होता यजिष्ठो अध्वरेष्व ईड्यः | यम अप्नवानो भर्गवो विरुरुचुर वनेषु चित्रं विभ्वं विशे-विशे || अग्ने कदा त आनुषग भुवद देवस्य चेतनम | अधा हि तवा जग्र्भ्रिरे मर्तासो विक्ष्व ईड्यम || रतावानं विचेतसम पश्यन्तो दयाम इव सत्र्भिः | विश्वेषाम अध्वराणां हस्कर्तारं दमे-दमे || आशुं दूतं विवस्वतो विश्वा यश चर्षणीर अभि | आ जभ्रुः केतुम आयवो भर्गवाणं विशे-विशे || तम ईं होतारम आनुषक चिकित्वांसं नि षेदिरे | रण्वम पावकशोचिषं यजिष्ठं सप्त धामभिः ||

तं शश्वतीषु मात्र्षु वन आ वीतम अश्रितम | चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम || ससस्य यद वियुता सस्मिन्न ऊधन्न रतस्य धामन रणयन्त देवाः | महां अग्निर नमसा रातहव्यो वेर अध्वराय सदम इद रतावा || वेर अध्वरस्य दूत्यानि विद्वान उभे अन्ता रोदसी संचिकित्वान | दूत ईयसे परदिव उराणो विदुष्टरो दिव आरोधनानि || कर्ष्णं त एम रुशतः पुरो भाश चरिष्ण्व अर्चिर वपुषाम इद एकम | यद अप्रवीता दधते ह गर्भं सद्यश चिज जातो भवसीद उ दूतः || सद्यो जातस्य दद्र्शानम ओजो यद अस्य वातो अनुवाति शोचिः | वर्णक्ति तिग्माम अतसेषु जिह्वां सथिरा चिद अन्ना दयते वि जम्भैः || तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः | वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.७&oldid=6482" इत्यस्माद् प्रतिप्राप्तम्