"ऋग्वेदः सूक्तं ४.७" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १:
{{Rig Veda|४}}
 
<div class="verse">
<pre>
अयम इह परथमो धायि धात्र्भिर होता यजिष्ठो अध्वरेष्व ईड्यः ।
यम अप्नवानो भर्गवो विरुरुचुर वनेषु चित्रं विभ्वं विशे-विशे ॥
Line २२ ⟶ २६:
तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः ।
वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.७" इत्यस्माद् प्रतिप्राप्तम्