"ऋग्वेदः सूक्तं ४.७" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अयमअयमिह इह परथमोप्रथमो धायि धात्र्भिर होताधातृभिर्होता यजिष्ठो अध्वरेष्व ईड्यःअध्वरेष्वीड्यः
यमयमप्नवानो अप्नवानोभृगवो भर्गवो विरुरुचुर वनेषुविरुरुचुर्वनेषु चित्रं विभ्वं विशे-विशे ॥विशेविशे ॥१॥
अग्ने कदा त आनुषगआनुषग्भुवद्देवस्य भुवद देवस्य चेतनमचेतनम्
अधा हि तवात्वा जग्र्भ्रिरेजगृभ्रिरे मर्तासो विक्ष्व ईड्यम ॥विक्ष्वीड्यम् ॥२॥
रतावानंऋतावानं विचेतसमविचेतसं पश्यन्तो दयामद्यामिव इव सत्र्भिःस्तृभिः
विश्वेषाम अध्वराणांविश्वेषामध्वराणां हस्कर्तारं दमे-दमे ॥दमेदमे ॥३॥
आशुं दूतं विवस्वतो विश्वा यश चर्षणीर अभियश्चर्षणीरभि
आ जभ्रुः केतुमायवो भृगवाणं विशेविशे ॥४॥
आ जभ्रुः केतुम आयवो भर्गवाणं विशे-विशे ॥
तमतमीं ईं होतारम आनुषक चिकित्वांसंहोतारमानुषक्चिकित्वांसं नि षेदिरे ।
रण्वमरण्वं पावकशोचिषं यजिष्ठं सप्त धामभिः ॥५॥
तं शश्वतीषु मात्र्षुमातृषु वन आ वीतम अश्रितमवीतमश्रितम्
चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम ॥कूचिदर्थिनम् ॥६॥
ससस्य यद्वियुता सस्मिन्नूधन्नृतस्य धामन्रणयन्त देवाः ।
महाँ अग्निर्नमसा रातहव्यो वेरध्वराय सदमिदृतावा ॥७॥
वेरध्वरस्य दूत्यानि विद्वानुभे अन्ता रोदसी संचिकित्वान् ।
दूत ईयसे परदिवप्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥८॥
कृष्णं त एम रुशतः पुरो भाश्चरिष्ण्वर्चिर्वपुषामिदेकम् ।
यदप्रवीता दधते ह गर्भं सद्यश्चिज्जातो भवसीदु दूतः ॥९॥
सद्यो जातस्य दद्र्शानमददृशानमोजो ओजो यद अस्ययदस्य वातो अनुवाति शोचिः ।
वृणक्ति तिग्मामतसेषु जिह्वां स्थिरा चिदन्ना दयते वि जम्भैः ॥१०॥
तृषु यदन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः ।
वातस्य मेळिं सचते निजूर्वन्न आशुंनिजूर्वन्नाशुं न वाजयते हिन्वे अर्वा ॥११॥
 
तं शश्वतीषु मात्र्षु वन आ वीतम अश्रितम ।
चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम ॥
ससस्य यद वियुता सस्मिन्न ऊधन्न रतस्य धामन रणयन्त देवाः ।
महां अग्निर नमसा रातहव्यो वेर अध्वराय सदम इद रतावा ॥
वेर अध्वरस्य दूत्यानि विद्वान उभे अन्ता रोदसी संचिकित्वान ।
दूत ईयसे परदिव उराणो विदुष्टरो दिव आरोधनानि ॥
कर्ष्णं त एम रुशतः पुरो भाश चरिष्ण्व अर्चिर वपुषाम इद एकम ।
यद अप्रवीता दधते ह गर्भं सद्यश चिज जातो भवसीद उ दूतः ॥
सद्यो जातस्य दद्र्शानम ओजो यद अस्य वातो अनुवाति शोचिः ।
वर्णक्ति तिग्माम अतसेषु जिह्वां सथिरा चिद अन्ना दयते वि जम्भैः ॥
तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः ।
वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.७" इत्यस्माद् प्रतिप्राप्तम्