"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३८८" इत्यस्य संस्करणे भेदः

नन्दसावर्णि राज्ञा वराहकृपया दन्तास्थि प्रापणम्, अस्थेः नाशनम्
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">श्रीनारायण उवाच
<big><big><big><poem>
 
श्रीनारायण उवाच
श्रृणु लक्ष्मि ! प्रवक्ष्यामि धरण्या नन्दयोषितः ।
पतिव्रतायाश्चारित्र्यं चमत्कारसमन्वितम् ।। १ ।।
Line २४१ ⟶ २३९:
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये नन्दराज्ञो भक्त्या वाराहेण धरणिः भार्या कुमारिका रूपान्तरेण तस्मै दत्ता, धरण्याः पातिव्रत्येन वरदानरूपं दन्तास्थि प्राप्तं, नन्देन तद्द्वारा समुद्रे धनकोशः कृतः, धरणिनिधनोत्तरं नारदेनागत्य सपत्न्या अस्थिपूजनं राजा करोतीति उपलायै कथयित्वाऽस्थि भस्मायितं, तदाघातेन राजा नन्दो ममारेत्यादिनिरूपणनामाऽष्टाशीत्यधिकत्रिशततमोऽध्यायः ॥३८८॥
 
</poemspan></big></big></bigpoem>