"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५६४" इत्यस्य संस्करणे भेदः

<big><big><big><poem> 1.564 श्रीनारायण उवाच शृणु लक्ष्मि ! शंकरे... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">श्रीनारायण उवाच
<big><big><big><poem>
 
1.564
श्रीनारायण उवाच
शृणु लक्ष्मि ! शंकरेणोदितानि नर्मदातटे ।
कपिलामरयोर्मध्ये नर्मदोंकारमध्यतः ॥ १ ॥
Line २२३ ⟶ २२०:
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कोटितीर्थे सूत्रवेष्टनं सूर्यपिंगललिंगं लक्ष्मीनारायणालयः, कावेरीपयोष्णीसोमगंगाचण्डवेगासंगमाः, चन्द्रसेनस्य चण्डालतामुक्तिः, एरण्डीसंगमः, शल्याविशल्यासंगमः, धुन्धुमारस्य वाराहतामुक्तिः, गालवस्य वाजितामुक्तिरित्यादिनिरूपणनामा वतु:षष्ट्यधिकपञ्चशततमोऽध्यायः ।। १.५६४ ।।
 
</poemspan></big></big></bigpoem>