"ऋग्वेदः सूक्तं ४.९" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
पङ्क्तिः १:
अग्ने मर्ळ महां असि य ईम आ देवयुं जनम |
इयेथ बर्हिर आसदम ||
स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः |
दूतो विश्वेषाम भुवत ||
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु |
उत पोता नि षीदति ||
उत गना अग्निर अध्वर उतो गर्हपतिर दमे |
उत बरह्मा नि षीदति ||
 
वेषि हय अध्वरीयताम उपवक्ता जनानाम |
हव्या च मानुषाणाम ||
वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम |
हव्यम मर्तस्य वोळ्हवे ||
अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः |
अस्माकं शर्णुधी हवम ||
परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः |
येन रक्षसि दाशुषः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.९" इत्यस्माद् प्रतिप्राप्तम्