०
सम्पादन
(लघु) (ऋग्वेद: सूक्तं 4.9 moved to ऋग्वेद: सूक्तं ४.९) |
(लघु) (Yann ४, ॥ : replace) |
||
अग्ने मर्ळ महां असि य ईम आ देवयुं जनम |
इयेथ बर्हिर आसदम
स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः |
दूतो विश्वेषाम भुवत
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु |
उत पोता नि षीदति
उत गना अग्निर अध्वर उतो गर्हपतिर दमे |
उत बरह्मा नि षीदति
वेषि हय अध्वरीयताम उपवक्ता जनानाम |
हव्या च मानुषाणाम
वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम |
हव्यम मर्तस्य वोळ्हवे
अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः |
अस्माकं शर्णुधी हवम
परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः |
येन रक्षसि दाशुषः
|
सम्पादन