"ऋग्वेदः सूक्तं ४.१०" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १:
अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम |
रध्यामा त ओहैः ॥
अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः |
रथीर रतस्य बर्हतो बभूथ ॥
एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः |
अग्ने विश्वेभिः सुमना अनीकैः ॥
आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम |
पर ते दिवो न सतनयन्ति शुष्माः ॥
 
तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः |
शरिये रुक्मो न रोचत उपाके ॥
घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम |
तत ते रुक्मो न रोचत सवधावः ॥
कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात |
इत्था यजमानाद रतावः ॥
शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे |
सा नो नाभिः सदने सस्मिन्न ऊधन ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१०" इत्यस्माद् प्रतिप्राप्तम्