<div class="verse">
<pre>
अग्ने तम अद्याश्वंतमद्याश्वं न सतोमैःस्तोमैः करतुंक्रतुं न भद्रं हर्दिस्प्र्शमहृदिस्पृशम् ।
रध्यामाऋध्यामा त ओहैः ॥ ॥१॥
अधा हयह्यग्ने अग्ने करतोर भद्रस्यक्रतोर्भद्रस्य दक्षस्य साधोः ।
रथीरृतस्य बृहतो बभूथ ॥२॥
रथीर रतस्य बर्हतो बभूथ ॥
एभिर्नो अर्कैर्भवा नो अर्वाङ्स्वर्ण ज्योतिः ।
एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः ।
अग्ने विश्वेभिः सुमना अनीकैः ॥ ॥३॥
आभिष टेआभिष्टे अद्य गीर्भिर गर्णन्तो ऽगनेगीर्भिर्गृणन्तोऽग्ने दाशेम ।
परप्र ते दिवो न सतनयन्तिस्तनयन्ति शुष्माः ॥ ॥४॥
तव स्वादिष्ठाग्ने संदृष्टिरिदा चिदह्न इदा चिदक्तोः ।
शरियेश्रिये रुक्मो न रोचत उपाके ॥ ॥५॥▼
घृतं न पूतं तनूररेपाः शुचि हिरण्यम् ।
तत तेतत्ते रुक्मो न रोचत सवधावः ॥स्वधावः ॥६॥▼
कृतं चिद्धि ष्मा सनेमि द्वेषोऽग्न इनोषि मर्तात् ।
इत्था यजमानादृतावः ॥७॥
शिवा नः सख्या सन्तु भरात्राग्नेभ्रात्राग्ने देवेषु युष्मे । ▼
सा नो नाभिः सदने सस्मिन्नसस्मिन्नूधन् ऊधन ॥॥८॥▼
तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः ।
▲शरिये रुक्मो न रोचत उपाके ॥
घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम ।
▲तत ते रुक्मो न रोचत सवधावः ॥
कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात ।
इत्था यजमानाद रतावः ॥
▲शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे ।
▲सा नो नाभिः सदने सस्मिन्न ऊधन ॥
</pre>
</div>
|