"ऋग्वेदः सूक्तं ४.१२" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
पङ्क्तिः १:
यस तवाम अग्न इनधते यतस्रुक तरिस ते अन्नं कर्णवत सस्मिन्न अहन |
स सु दयुम्नैर अभ्य अस्तु परसक्षत तव करत्वा जातवेदश चिकित्वान ||
इध्मं यस ते जभरच छश्रमाणो महो अग्ने अनीकम आ सपर्यन |
स इधानः परति दोषाम उषासम पुष्यन रयिं सचते घनन्न अमित्रान ||
अग्निर ईशे बर्हतः कषत्रियस्याग्निर वाजस्य परमस्य रायः |
दधाति रत्नं विधते यविष्ठो वय आनुषङ मर्त्याय सवधावान ||
 
यच चिद धि ते पुरुषत्रा यविष्ठाचित्तिभिश चक्र्मा कच चिद आगः |
कर्धी षव अस्मां अदितेर अनागान वय एनांसि शिश्रथो विष्वग अग्ने ||
महश चिद अग्न एनसो अभीक ऊर्वाद देवानाम उत मर्त्यानाम |
मा ते सखायः सदम इद रिषाम यछा तोकाय तनयाय शं योः ||
यथा ह तयद वसवो गौर्यं चित पदि षिताम अमुञ्चता यजत्राः |
एवो षव अस्मन मुञ्चता वय अंहः पर तार्य अग्ने परतरं न आयुः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१२" इत्यस्माद् प्रतिप्राप्तम्