"ऋग्वेदः सूक्तं ४.१२" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १:
{{Rig Veda|४}}
 
<div class="verse">
<pre>
यस तवाम अग्न इनधते यतस्रुक तरिस ते अन्नं कर्णवत सस्मिन्न अहन ।
स सु दयुम्नैर अभ्य अस्तु परसक्षत तव करत्वा जातवेदश चिकित्वान ॥
Line १२ ⟶ १६:
यथा ह तयद वसवो गौर्यं चित पदि षिताम अमुञ्चता यजत्राः ।
एवो षव अस्मन मुञ्चता वय अंहः पर तार्य अग्ने परतरं न आयुः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१२" इत्यस्माद् प्रतिप्राप्तम्