"श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २" इत्यस्य संस्करणे भेदः

मनोः पृषध्र आदि पुत्राणाम् वृत्तान्तम्
 
No edit summary
पङ्क्तिः १:
{{header
<big><poem>
| title = [[../../]]
| author = वेदव्यासः
| translator =
| section = अध्यायः २
| previous = [[../अध्यायः १|अध्यायः १]]
| next = [[../अध्यायः ३|अध्यायः ३]]
| notes =
}}
<big><poem>
09.02.001।0 श्रीशुक उवाच
एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वतः सुते ।
Line ७३ ⟶ ८२:
सौमदत्तिस्तु सुमतिस्तत्पुत्रो जनमेजयः ।
एते वैशालभूपालास्तृणबिन्दोर्यशोधराः ॥ 09.02.036 ॥
</poem></big>
 
</poem></big>