"ऋग्वेदः सूक्तं ४.१५" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १:
अग्निर होता नो अध्वरे वाजी सन परि णीयते |
देवो देवेषु यज्ञियः ॥
परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव |
आ देवेषु परयो दधत ॥
परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीत |
दधद रत्नानि दाशुषे ॥
अयं यः सर्ञ्जये पुरो दैववाते समिध्यते |
दयुमां अमित्रदम्भनः ॥
अस्य घा वीर ईवतो ऽगनेर ईशीत मर्त्यः |
तिग्मजम्भस्य मीळ्हुषः ॥
 
तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम |
मर्म्र्ज्यन्ते दिवे-दिवे ॥
बोधद यन मा हरिभ्यां कुमारः साहदेव्यः |
अछा न हूत उद अरम ॥
उत तया यजता हरी कुमारात साहदेव्यात |
परयता सद्य आ ददे ॥
एष वां देवाव अश्विना कुमारः साहदेव्यः |
दीर्घायुर अस्तु सोमकः ॥
तं युवं देवाव अश्विना कुमारं साहदेव्यम |
दीर्घायुषं कर्णोतन ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१५" इत्यस्माद् प्रतिप्राप्तम्