"ऋग्वेदः सूक्तं ४.१५" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अग्निर होताअग्निर्होता नो अध्वरे वाजी सन परिसन्परि णीयते ।
देवो देवेषु यज्ञियः ॥१॥
परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव ।
परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव ।
आ देवेषु परयोप्रयो दधत ॥दधत् ॥२॥
परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीतकविरग्निर्हव्यान्यक्रमीत्
दधद रत्नानिदधद्रत्नानि दाशुषे ॥३॥
अयं यः सर्ञ्जयेसृञ्जये पुरो दैववाते समिध्यते ।
दयुमांद्युमाँ अमित्रदम्भनः ॥४॥
अस्य घा वीर ईवतो ऽगनेर ईशीतईवतोऽग्नेरीशीत मर्त्यः ।
तिग्मजम्भस्य मीळ्हुषः ॥५॥
तमर्वन्तं न सानसिमरुषं न दिवः शिशुम् ।
मर्मृज्यन्ते दिवेदिवे ॥६॥
बोधद यन माबोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः ।
अच्छा न हूत उदरम् ॥७॥
उत त्या यजता हरी कुमारात्साहदेव्यात् ।
परयताप्रयता सद्य आ ददे ॥८॥
एष वां देवाव अश्विनादेवावश्विना कुमारः साहदेव्यः ।
दीर्घायुरस्तु सोमकः ॥९॥
तं युवं देवावश्विना कुमारं साहदेव्यम् ।
दीर्घायुषं कर्णोतनकृणोतन ॥१०॥
 
तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम ।
मर्म्र्ज्यन्ते दिवे-दिवे ॥
बोधद यन मा हरिभ्यां कुमारः साहदेव्यः ।
अछा न हूत उद अरम ॥
उत तया यजता हरी कुमारात साहदेव्यात ।
परयता सद्य आ ददे ॥
एष वां देवाव अश्विना कुमारः साहदेव्यः ।
दीर्घायुर अस्तु सोमकः ॥
तं युवं देवाव अश्विना कुमारं साहदेव्यम ।
दीर्घायुषं कर्णोतन ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१५" इत्यस्माद् प्रतिप्राप्तम्