"ऋग्वेदः सूक्तं ४.१६" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १:
{{Rig Veda|४}}
 
<div class="verse">
<pre>
आ सत्यो यातु मघवां रजीषी दरवन्त्व अस्य हरय उप नः ।
तस्मा इद अन्धः सुषुमा सुदक्षम इहाभिपित्वं करते गर्णानः ॥
Line ४५ ⟶ ४९:
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१६" इत्यस्माद् प्रतिप्राप्तम्