"ऋग्वेदः सूक्तं ४.१६" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ सत्यो यातु मघवांमघवाँ रजीषीऋजीषी दरवन्त्व अस्यद्रवन्त्वस्य हरय उप नः ।
तस्मा इद अन्धःइदन्धः सुषुमा सुदक्षम इहाभिपित्वंसुदक्षमिहाभिपित्वं करते गर्णानः ॥गृणानः ॥१॥
अव सयस्य शूराध्वनो नान्ते ऽसमिन नोनान्तेऽस्मिन्नो अद्य सवने मन्दध्यै ।
शंसात्यशंसात्युक्थमुशनेव उक्थम उशनेव वेधाश चिकितुषेवेधाश्चिकितुषे असुर्याय मन्म ॥२॥
कविर नकविर्न निण्यं विदथानि साधनसाधन्वृषा वर्षा यत सेकंयत्सेकं विपिपानो अर्चातअर्चात्
दिव इत्था जीजनत्सप्त कारूनह्ना चिच्चक्रुर्वयुना गृणन्तः ॥३॥
दिव इत्था जीजनत सप्त कारून अह्ना चिच चक्रुर वयुना गर्णन्तः ॥
स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः ।
सवर यद वेदि सुद्र्शीकम अर्कैर महि जयोती रुरुचुर यद ध वस्तोः ।
अन्धा तमांसि दुधिता विचक्षे नर्भ्यशनृभ्यश्चकार चकार नर्तमोनृतमो अभिष्टौ ॥४॥
ववक्ष इन्द्रो अमितम रजीष्य उभेअमितमृजीष्युभे आ पप्रौ रोदसी महित्वा ।
अतश चिद अस्यअतश्चिदस्य महिमा वि रेच्य अभिरेच्यभि यो विश्वा भुवना बभूव ॥५॥
ववक्ष इन्द्रो अमितम रजीष्य उभे आ पप्रौ रोदसी महित्वा ।
विश्वानि शक्रो नर्याणि विद्वान अपोविद्वानपो रिरेच सखिभिर निकामैःसखिभिर्निकामैः
अतश चिद अस्य महिमा वि रेच्य अभि यो विश्वा भुवना बभूव ॥
अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः ॥६॥
विश्वानि शक्रो नर्याणि विद्वान अपो रिरेच सखिभिर निकामैः ।
अपो वृत्रं वव्रिवांसं पराहन्प्रावत्ते वज्रं पृथिवी सचेताः ।
अश्मानं चिद ये बिभिदुर वचोभिर वरजं गोमन्तम उशिजो वि वव्रुः ॥
प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवञ्छवसा शूर धृष्णो ॥७॥
अपो वर्त्रं वव्रिवांसम पराहन परावत ते वज्रम पर्थिवी सचेताः ।
अपो यद अद्रिमयदद्रिं पुरुहूत दर्दर आविर भुवत सरमादर्दराविर्भुवत्सरमा पूर्व्यं ते ।
परार्णांसि समुद्रियाण्य ऐनोः पतिर भवञ छवसा शूर धर्ष्णो ॥
स नो नेता वाजम आवाजमा दर्षि भूरिं गोत्रा रुजन्न अङगिरोभिर गर्णानः ॥रुजन्नङ्गिरोभिर्गृणानः ॥८॥
अपो यद अद्रिम पुरुहूत दर्दर आविर भुवत सरमा पूर्व्यं ते ।
अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन्नाधमानम् ।
स नो नेता वाजम आ दर्षि भूरिं गोत्रा रुजन्न अङगिरोभिर गर्णानः ॥
ऊतिभिस्तमिषणो द्युम्नहूतौ नि मायावानब्रह्मा दस्युरर्त ॥९॥
आ दस्युघ्ना मनसा याह्ययाह्यस्तं अस्तम भुवत तेभुवत्ते कुत्सः सख्ये निकामः ।
सवेस्वे योनौ नि षदतं सरूपा वि वां चिकित्सद रतचिद धचिकित्सदृतचिद्ध नारी ॥१०॥
यासि कुत्सेन सरथम अवस्युस तोदोसरथमवस्युस्तोदो वातस्य हर्योर ईशानःहर्योरीशानः
ऋज्रा वाजं न गध्यं युयूषन्कविर्यदहन्पार्याय भूषात् ॥११॥
कुत्साय शुष्णम अशुषंशुष्णमशुषं नि बर्हीः परपित्वेप्रपित्वे अह्नः कुयवं सहस्रा ।
सद्यो दस्यून्प्र मृण कुत्स्येन प्र सूरश्चक्रं वृहतादभीके ॥१२॥
त्वं पिप्रुं मृगयं शूशुवांसमृजिश्वने वैदथिनाय रन्धीः ।
पञ्चाशत कर्ष्णापञ्चाशत्कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥१३॥
सूर उपाके तन्वं दधानो वि यतयत्ते ते चेत्य अम्र्तस्यचेत्यमृतस्य वर्पः ।
मर्गोमृगो न हस्ती तविषीम उषाणःतविषीमुषाणः सिंहो न भीम आयुधानि बिभ्रत ॥बिभ्रत् ॥१४॥
इन्द्रं कामा वसूयन्तो अग्मन सवर्मीळ्हेअग्मन्स्वर्मीळ्हे न सवने चकानाः ।
शरवस्यवःश्रवस्यवः शशमानास उक्थैर ओकोउक्थैरोको न रण्वा सुद्र्शीवसुदृशीव पुष्टिः ॥१५॥
तम इद वतमिद्व इन्द्रं सुहवं हुवेम यस तायस्ता चकार नर्या पुरूणि ।
यो मावते जरित्रे गध्यं चिनचिन्मक्षू मक्षू वाजमवाजं भरति सपार्हराधाः ॥स्पार्हराधाः ॥१६॥
तिग्मा यदन्तरशनिः पताति कस्मिञ्चिच्छूर मुहुके जनानाम् ।
घोरा यदर्य समृतिर्भवात्यध स्मा नस्तन्वो बोधि गोपाः ॥१७॥
भुवो ऽविताभुवोऽविता वामदेवस्य धीनामधीनां भुवः सखाव्र्कोसखावृको वाजसातौ ।
तवामत्वामनु अनु परमतिम आप्रमतिमा जगन्मोरुशंसो जरित्रे विश्वध सयाः ॥स्याः ॥१८॥
एभिर्नृभिरिन्द्र त्वायुभिष्ट्वा मघवद्भिर्मघवन्विश्व आजौ ।
दयावोद्यावोदयुम्नैर अभिद्युम्नैरभि सन्तो अर्यः कषपोक्षपो मदेम शरदश चशरदश्च पूर्वीः ॥१९॥
एवेदिन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् ।
नू चिद्यथा नः सख्या वियोषदसन्न उग्रोऽविता तनूपाः ॥२०॥
नू षटुतष्टुत इन्द्र नू गर्णानगृणान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो बरह्मब्रह्म नव्यं धिया सयामस्याम रथ्यः सदासाः ॥२१॥
 
अछा कविं नर्मणो गा अभिष्टौ सवर्षाता मघवन नाधमानम ।
ऊतिभिस तम इषणो दयुम्नहूतौ नि मायावान अब्रह्मा दस्युर अर्त ॥
आ दस्युघ्ना मनसा याह्य अस्तम भुवत ते कुत्सः सख्ये निकामः ।
सवे योनौ नि षदतं सरूपा वि वां चिकित्सद रतचिद ध नारी ॥
यासि कुत्सेन सरथम अवस्युस तोदो वातस्य हर्योर ईशानः ।
रज्रा वाजं न गध्यं युयूषन कविर यद अहन पार्याय भूषात ॥
कुत्साय शुष्णम अशुषं नि बर्हीः परपित्वे अह्नः कुयवं सहस्रा ।
सद्यो दस्यून पर मर्ण कुत्स्येन पर सूरश चक्रं वर्हताद अभीके ॥
तवम पिप्रुम मर्गयं शूशुवांसम रजिश्वने वैदथिनाय रन्धीः ।
पञ्चाशत कर्ष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥
 
सूर उपाके तन्वं दधानो वि यत ते चेत्य अम्र्तस्य वर्पः ।
मर्गो न हस्ती तविषीम उषाणः सिंहो न भीम आयुधानि बिभ्रत ॥
इन्द्रं कामा वसूयन्तो अग्मन सवर्मीळ्हे न सवने चकानाः ।
शरवस्यवः शशमानास उक्थैर ओको न रण्वा सुद्र्शीव पुष्टिः ॥
तम इद व इन्द्रं सुहवं हुवेम यस ता चकार नर्या पुरूणि ।
यो मावते जरित्रे गध्यं चिन मक्षू वाजम भरति सपार्हराधाः ॥
तिग्मा यद अन्तर अशनिः पताति कस्मिञ चिच छूर मुहुके जनानाम ।
घोरा यद अर्य सम्र्तिर भवात्य अध समा नस तन्वो बोधि गोपाः ॥
 
भुवो ऽविता वामदेवस्य धीनाम भुवः सखाव्र्को वाजसातौ ।
तवाम अनु परमतिम आ जगन्मोरुशंसो जरित्रे विश्वध सयाः ॥
एभिर नर्भिर इन्द्र तवायुभिष टवा मघवद्भिर मघवन विश्व आजौ ।
दयावो न दयुम्नैर अभि सन्तो अर्यः कषपो मदेम शरदश च पूर्वीः ॥
एवेद इन्द्राय वर्षभाय वर्ष्णे बरह्माकर्म भर्गवो न रथम ।
नू चिद यथा नः सख्या वियोषद असन न उग्रो ऽविता तनूपाः ॥
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१६" इत्यस्माद् प्रतिप्राप्तम्