"ऋग्वेदः सूक्तं ४.१७" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तवमत्वं महांमहाँ इन्द्र तुभ्यं ह कषाक्षा अनु कषत्रमक्षत्रं मंहना मन्यत दयौःद्यौः
त्वं वृत्रं शवसा जघन्वान्सृजः सिन्धूँरहिना जग्रसानान् ॥१॥
तवं वर्त्रं शवसा जघन्वान सर्जः सिन्धूंर अहिना जग्रसानान ॥
तव त्विषो जनिमन्रेजत द्यौ रेजद्भूमिर्भियसा स्वस्य मन्योः ।
तव तविषो जनिमन रेजत दयौ रेजद भूमिर भियसा सवस्य मन्योः ।
रघायन्तऋघायन्त सुभ्वः पर्वतास आर्दन धन्वानिआर्दन्धन्वानि सरयन्त आपः ॥२॥
भिनद गिरिंभिनद्गिरिं शवसा वज्रम इष्णन्न आविष्क्र्ण्वानःवज्रमिष्णन्नाविष्कृण्वानः सहसान ओजः ।
वधीद वर्त्रंवधीद्वृत्रं वज्रेण मन्दसानः सरन्न आपोसरन्नापो जवसा हतव्र्ष्णीः ॥हतवृष्णीः ॥३॥
सुवीरस तेसुवीरस्ते जनिता मन्यत दयौर इन्द्रस्यद्यौरिन्द्रस्य कर्ता सवपस्तमोस्वपस्तमो भूतभूत्
य ईं जजान सवर्यंस्वर्यं सुवज्रम अनपच्युतंसुवज्रमनपच्युतं सदसो न भूम ॥४॥
य एक इचइच्च्यावयति चयावयति परप्र भूमा राजा कर्ष्टीनामकृष्टीनां पुरुहूत इन्द्रः ।
सत्यम एनम अनुसत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गर्णतोगृणतो मघोनः ॥५॥
सत्रा सोमा अभवन्न अस्यअभवन्नस्य विश्वे सत्रा मदासो बर्हतोबृहतो मदिष्ठाः ।
 
सत्राभवो वसुपतिर्वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः ॥६॥
सत्रा सोमा अभवन्न अस्य विश्वे सत्रा मदासो बर्हतो मदिष्ठाः ।
सत्राभवोत्वमध वसुपतिरप्रथमं वसूनां दत्रेजायमानोऽमे विश्वा अधिथा इन्द्र कर्ष्टीः ॥कृष्टीः
त्वं प्रति प्रवत आशयानमहिं वज्रेण मघवन्वि वृश्चः ॥७॥
तवम अध परथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कर्ष्टीः ।
सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभं सुवज्रम् ।
तवम परति परवत आशयानम अहिं वज्रेण मघवन वि वर्श्चः ॥
हन्ता यो वर्त्रंवृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥८॥
सत्राहणं दाध्र्षिं तुम्रम इन्द्रम महाम अपारं वर्षभं सुवज्रम ।
अयं वृतश्चातयते समीचीर्य आजिषु मघवा शृण्व एकः ।
हन्ता यो वर्त्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥
अयं वाजं भरति यं सनोत्यस्य प्रियासः सख्ये स्याम ॥९॥
अयं वर्तश चातयते समीचीर य आजिषु मघवा शर्ण्व एकः ।
अयं शृण्वे अध जयन्नुत घ्नन्नयमुत प्र कृणुते युधा गाः ।
अयं वाजम भरति यं सनोत्य अस्य परियासः सख्ये सयाम ॥
यदा सत्यं कृणुते मन्युमिन्द्रो विश्वं दृळ्हं भयत एजदस्मात् ॥१०॥
अयं शर्ण्वे अध जयन्न उत घनन्न अयम उत पर कर्णुते युधा गाः ।
सम इन्द्रोसमिन्द्रो गा अजयत संअजयत्सं हिरण्या सम अश्वियासमश्विया मघवा यो ह पूर्वीः ।
यदा सत्यं कर्णुते मन्युम इन्द्रो विश्वं दर्ळ्हम भयत एजद अस्मात ॥
एभिर नर्भिर नर्तमोएभिर्नृभिर्नृतमो अस्य शाकै रायो विभक्ता सम्भरश चसम्भरश्च वस्वः ॥११॥
 
कियत्स्विदिन्द्रो अध्येति मातुः कियत्पितुर्जनितुर्यो जजान ।
सम इन्द्रो गा अजयत सं हिरण्या सम अश्विया मघवा यो ह पूर्वीः ।
यो अस्य शुष्मं मुहुकैरियर्ति वातो न जूत स्तनयद्भिरभ्रैः ॥१२॥
एभिर नर्भिर नर्तमो अस्य शाकै रायो विभक्ता सम्भरश च वस्वः ॥
क्षियन्तं त्वमक्षियन्तं कृणोतीयर्ति रेणुं मघवा समोहम् ।
कियत सविद इन्द्रो अध्य एति मातुः कियत पितुर जनितुर यो जजान ।
विभञ्जनुरशनिमाँ इव द्यौरुत स्तोतारं मघवा वसौ धात् ॥१३॥
यो अस्य शुष्मम मुहुकैर इयर्ति वातो न जूत सतनयद्भिर अभ्रैः ॥
अयं चक्रमिषणत्सूर्यस्य न्येतशं रीरमत्ससृमाणम् ।
कषियन्तं तवम अक्षियन्तं कर्णोतीयर्ति रेणुम मघवा समोहम ।
कर्ष्णकृष्ण ईं जुहुराणो जिघर्ति तवचोत्वचो बुध्ने रजसो अस्य योनौ ॥१४॥
विभञ्जनुर अशनिमां इव दयौर उत सतोतारम मघवा वसौ धात ॥
असिक्न्यां यजमानो न होता ॥१५॥
अयं चक्रम इषणत सूर्यस्य नय एतशं रीरमत सस्र्माणम ।
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वर्षणंवृषणं वाजयन्तः ।
आ कर्ष्ण ईं जुहुराणो जिघर्ति तवचो बुध्ने रजसो अस्य योनौ ॥
जनीयन्तो जनिदामक्षितोतिमा च्यावयामोऽवते न कोशम् ॥१६॥
 
त्राता नो बोधि ददृशान आपिरभिख्याता मर्डिता सोम्यानाम् ।
असिक्न्यां यजमानो न होता ॥
सखा पिता पितृतमः पितॄणां कर्तेमु लोकमुशते वयोधाः ॥१७॥
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वर्षणं वाजयन्तः ।
सखीयताम अवितासखीयतामविता बोधि सखा गर्णानगृणान इन्द्र सतुवतेस्तुवते वयो धाः ।
जनीयन्तो जनिदाम अक्षितोतिम आ चयावयामो ऽवते न कोशम ॥
वयं हय आह्या ते चक्र्माचकृमा सबाध आभिः शमीभिर महयन्तशमीभिर्महयन्त इन्द्र ॥१८॥
तराता नो बोधि दद्र्शान आपिर अभिख्याता मर्डिता सोम्यानाम ।
सतुतस्तुत इन्द्रो मघवा यदयद्ध वृत्रा वर्त्रा भूरीण्य एकोभूरीण्येको अप्रतीनि हन्ति ।
सखा पिता पित्र्तमः पित्णां कर्तेम उलोकम उशते वयोधाः ॥
अस्य परियोप्रियो जरिता यस्य शर्मन नकिर देवाशर्मन्नकिर्देवा वारयन्ते न मर्ताः ॥१९॥
सखीयताम अविता बोधि सखा गर्णान इन्द्र सतुवते वयो धाः ।
एवा न इन्द्रो मघवा विरप्शी करतकरत्सत्या सत्या चर्षणीध्र्द अनर्वाचर्षणीधृदनर्वा
वयं हय आ ते चक्र्मा सबाध आभिः शमीभिर महयन्त इन्द्र ॥
त्वं राजा जनुषां धेह्यस्मे अधि श्रवो माहिनं यज्जरित्रे ॥२०॥
सतुत इन्द्रो मघवा यद ध वर्त्रा भूरीण्य एको अप्रतीनि हन्ति ।
नू षटुतष्टुत इन्द्र नू गर्णानगृणान इषं जरित्रे नद्यो न पीपेः ।
अस्य परियो जरिता यस्य शर्मन नकिर देवा वारयन्ते न मर्ताः ॥
अकारि ते हरिवो बरह्मब्रह्म नव्यं धिया सयामस्याम रथ्यः सदासाः ॥२१॥
 
एवा न इन्द्रो मघवा विरप्शी करत सत्या चर्षणीध्र्द अनर्वा ।
तवं राजा जनुषां धेह्य अस्मे अधि शरवो माहिनं यज जरित्रे ॥
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१७" इत्यस्माद् प्रतिप्राप्तम्