"ऋग्वेदः सूक्तं ४.१८" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अयमअयं पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे ।
अतश चिद आअतश्चिदा जनिषीष्ट परव्र्द्धोप्रवृद्धो मा मातरम अमुयामातरममुया पत्तवे कः ॥१॥
नाहमतो निरया दुर्गहैतत्तिरश्चता पार्श्वान्निर्गमाणि ।
नाहम अतो निर अया दुर्गहैतत तिरश्चता पार्श्वान निर गमाणि ।
बहूनि मे अक्र्ताअकृता कर्त्वानि युध्यै तवेनत्वेन सं तवेनत्वेन पर्छै ॥पृच्छै ॥२॥
परायतीमपरायतीं मातरम अन्व अचष्टमातरमन्वचष्ट न नानु गान्य अनुगान्यनु नू गमानि ।
तवष्टुरत्वष्टुर्गृहे गर्हे अपिबत सोमम इन्द्रःअपिबत्सोममिन्द्रः शतधन्यं चम्वोः सुतस्य ॥३॥
किं स रधकऋधक्कृणवद्यं कर्णवद यं सहस्रमसहस्रं मासो जभार शरदश चशरदश्च पूर्वीः ।
नही नवन्वस्य अस्य परतिमानम अस्त्य अन्तर जातेषूतप्रतिमानमस्त्यन्तर्जातेषूत ये जनित्वाः ॥४॥
अवद्यम इवअवद्यमिव मन्यमाना गुहाकर इन्द्रमगुहाकरिन्द्रं माता वीर्येणा नयॄष्टमन्यृष्टम्
 
अथोदस्थात्स्वयमत्कं वसान आ रोदसी अपृणाज्जायमानः ॥५॥
अवद्यम इव मन्यमाना गुहाकर इन्द्रम माता वीर्येणा नयॄष्टम ।
एता अर्षन्त्यललाभवन्तीरृतावरीरिव संक्रोशमानाः ।
अथोद अस्थात सवयम अत्कं वसान आ रोदसी अप्र्णाज जायमानः ॥
एता वि पर्छपृच्छ किम इदमकिमिदं भनन्ति कमकमापो आपो अद्रिमअद्रिं परिधिं रुजन्ति ॥६॥
एता अर्षन्त्य अललाभवन्तीर रतावरीर इव संक्रोशमानाः ।
किमकिमु उ षविद अस्मैष्विदस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः ।
एता वि पर्छ किम इदम भनन्ति कम आपो अद्रिम परिधिं रुजन्ति ॥
ममैतान्पुत्रो महता वधेन वृत्रं जघन्वाँ असृजद्वि सिन्धून् ॥७॥
किम उ षविद अस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः ।
ममचममच्चन चन तवात्वा युवतिः परास ममचममच्चन चन तवात्वा कुषवा जगार ।
ममैतान पुत्रो महता वधेन वर्त्रं जघन्वां अस्र्जद वि सिन्धून ॥
ममच्चिदापः शिशवे ममृड्युर्ममच्चिदिन्द्रः सहसोदतिष्ठत् ॥८॥
ममच चन तवा युवतिः परास ममच चन तवा कुषवा जगार ।
ममच्चन ते मघवन्व्यंसो निविविध्वाँ अप हनू जघान ।
ममच चिद आपः शिशवे मम्र्ड्युर ममच चिद इन्द्रः सहसोद अतिष्ठत ॥
अधा निविद्ध उत्तरो बभूवाञ छिरोबभूवाञ्छिरो दासस्य सम पिणक वधेनसं पिणग्वधेन ॥९॥
 
गृष्टिः ससूव स्थविरं तवागामनाधृष्यं वृषभं तुम्रमिन्द्रम् ।
ममच चन ते मघवन वयंसो निविविध्वां अप हनू जघान ।
अरीळ्हं वत्सं चरथाय माता सवयंस्वयं गातुं तन्व इछमानम ॥इच्छमानम् ॥१०॥
अधा निविद्ध उत्तरो बभूवाञ छिरो दासस्य सम पिणक वधेन ॥
उत माता महिषममहिषमन्ववेनदमी अन्व अवेनद अमी तवात्वा जहति पुत्र देवाः ।
गर्ष्टिः ससूव सथविरं तवागाम अनाध्र्ष्यं वर्षभं तुम्रम इन्द्रम ।
अथाब्रवीद्वृत्रमिन्द्रो हनिष्यन्सखे विष्णो वितरं वि क्रमस्व ॥११॥
अरीळ्हं वत्सं चरथाय माता सवयं गातुं तन्व इछमानम ॥
कस्ते मातरं विधवामचक्रच्छयुं कस्त्वामजिघांसच्चरन्तम् ।
उत माता महिषम अन्व अवेनद अमी तवा जहति पुत्र देवाः ।
कस्ते देवो अधि मार्डीक आसीद्यत्प्राक्षिणाः पितरं पादगृह्य ॥१२॥
अथाब्रवीद वर्त्रम इन्द्रो हनिष्यन सखे विष्णो वितरं वि करमस्व ॥
अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारममर्डितारम्
 
अपश्यं जायाममहीयमानामधा मे श्येनो मध्वा जभार ॥१३॥
कस ते मातरं विधवाम अचक्रच छयुं कस तवाम अजिघांसच चरन्तम ।
कस ते देवो अधि मार्डीक आसीद यत पराक्षिणाः पितरम पादग्र्ह्य ॥
अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम ।
अपश्यं जायाम अमहीयमानाम अधा मे शयेनो मध्व आ जभार ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१८" इत्यस्माद् प्रतिप्राप्तम्