"ऋग्वेदः सूक्तं ४.१९" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १:
एवा तवाम इन्द्र वज्रिन्न अत्र विश्वे देवासः सुहवास ऊमाः |
महाम उभे रोदसी वर्द्धम रष्वं निर एकम इद वर्णते वर्त्रहत्ये ॥
अवास्र्जन्त जिव्रयो न देवा भुवः सम्राळ इन्द्र सत्ययोनिः |
अहन्न अहिम परिशयानम अर्णः पर वर्तनीर अरदो विश्वधेनाः ॥
अत्र्प्णुवन्तं वियतम अबुध्यम अबुध्यमानं सुषुपाणम इन्द्र |
सप्त परति परवत आशयानम अहिं वज्रेण वि रिणा अपर्वन ॥
अक्षोदयच छवसा कषाम बुध्नं वार ण वातस तविषीभिर इन्द्रः |
दर्ळ्हान्य औभ्नाद उशमान ओजो ऽवाभिनत ककुभः पर्वतानाम ॥
अभि पर दद्रुर जनयो न गर्भं रथा इव पर ययुः साकम अद्रयः |
अतर्पयो विस्र्त उब्ज ऊर्मीन तवं वर्तां अरिणा इन्द्र सिन्धून ॥
 
तवम महीम अवनिं विश्वधेनां तुर्वीतये वय्याय कषरन्तीम |
अरमयो नमसैजद अर्णः सुतरणां अक्र्णोर इन्द्र सिन्धून ॥
पराग्रुवो नभन्वो न वक्वा धवस्रा अपिन्वद युवतीर रतज्ञाः |
धन्वान्य अज्रां अप्र्णक तर्षाणां अधोग इन्द्र सतर्यो दंसुपत्नीः ॥
पूर्वीर उषसः शरदश च गूर्ता वर्त्रं जघन्वां अस्र्जद वि सिन्धून |
परिष्ठिता अत्र्णद बद्बधानाः सीरा इन्द्रः सरवितवे पर्थिव्या ॥
वम्रीभिः पुत्रम अग्रुवो अदानं निवेशनाद धरिव आ जभर्थ |
वय अन्धो अख्यद अहिम आददानो निर भूद उखछित सम अरन्त पर्व ॥
पर ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि |
यथा-यथा वर्ष्ण्यानि सवगूर्तापांसि राजन नर्याविवेषीः ॥
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१९" इत्यस्माद् प्रतिप्राप्तम्