"रामायणम्/युद्धकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

वाल्मीकिरामायणम् using AWB
No edit summary
पङ्क्तिः १४:
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे प्रथमः सर्गः ॥५-१॥'''
 
<prepoem>
 
श्रुत्वा हनुमतो वाक्यम् यथावद्भिभाषितम् ।
पङ्क्तिः ७३:
इत्युक्त्वा शोकसम्भ्रान्तो रामह् शत्रुनिबर्हणः ॥६-१-१९॥
हनूमन्तम् महाबाहुस्ततो ध्यानमुपागमत् ।
</prepoem>
</div>
 
"https://sa.wikisource.org/wiki/रामायणम्/युद्धकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्