"ऋग्वेदः सूक्तं ४.२२" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः ९:
ता तू त इन्द्र महतो महानि विश्वेष्व इत सवनेषु परवाच्या |
यच छूर धर्ष्णो धर्षता दध्र्ष्वान अहिं वज्रेण शवसाविवेषीः ||
 
ता तू ते सत्या तुविन्र्म्ण विश्वा पर धेनवः सिस्रते वर्ष्ण ऊध्नः |
अधा ह तवद वर्षमणो भियानाः पर सिन्धवो जवसा चक्रमन्त ||
Line २१ ⟶ २२:
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.२२" इत्यस्माद् प्रतिप्राप्तम्