"ऋग्वेदः सूक्तं ४.२४" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
का सुष्टुतिः शवसः सूनुम इन्द्रम अर्वाचीनंसूनुमिन्द्रमर्वाचीनं राधस आ ववर्ततववर्तत्
ददिर हिददिर्हि वीरो गर्णतेगृणते वसूनि स गोपतिर निष्षिधांगोपतिर्निष्षिधां नो जनासः ॥१॥
वर्त्रहत्येवृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः ।
यामन्न आयामन्ना मघवा मर्त्याय बरह्मण्यतेब्रह्मण्यते सुष्वये वरिवो धात ॥धात् ॥२॥
तमिन्नरो वि ह्वयन्ते समीके रिरिक्वांसस्तन्वः कृण्वत त्राम् ।
तम इन नरो वि हवयन्ते समीके रिरिक्वांसस तन्वः कर्ण्वत तराम ।
मिथो यतयत्त्यागमुभयासो तयागम उभयासो अग्मन नरस तोकस्यअग्मन्नरस्तोकस्य तनयस्य सातौ ॥३॥
करतूयन्तिक्रतूयन्ति कषितयोक्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ ।
सं यद विशो ऽवव्र्त्रन्तयद्विशोऽववृत्रन्त युध्मा आद इन नेमआदिन्नेम इन्द्रयन्ते अभीके ॥४॥
आद इद धआदिद्ध नेम इन्द्रियं यजन्त आद इत पक्तिःआदित्पक्तिः पुरोळाशं रिरिच्यातरिरिच्यात्
आदित्सोमो वि पपृच्यादसुष्वीनादिज्जुजोष वृषभं यजध्यै ॥५॥
आद इत सोमो वि पप्र्च्याद असुष्वीन आद इज जुजोष वर्षभं यजध्यै ॥
कर्णोत्य अस्मैकृणोत्यस्मै वरिवो य इत्थेन्द्राय सोमम उशतेसोममुशते सुनोति ।
सध्रीचीनेन मनसाविवेनन्तमित्सखायं कृणुते समत्सु ॥६॥
य इन्द्राय सुनवत्सोममद्य पचात्पक्तीरुत भृज्जाति धानाः ।
प्रति मनायोरुचथानि हर्यन्तस्मिन्दधद्वृषणं शुष्ममिन्द्रः ॥७॥
यदा समर्यं व्यचेदृघावा दीर्घं यदाजिमभ्यख्यदर्यः ।
अचिक्रददअचिक्रदद्वृषणं वर्षणम पत्न्य अछापत्न्यच्छा दुरोण आ निशितं सोमसुद्भिः ॥८॥
भूयसा वस्नमचरत्कनीयोऽविक्रीतो अकानिषं पुनर्यन् ।
स भूयसा कनीयो नारिरेचीद दीनानारिरेचीद्दीना दक्षा वि दुहन्ति पर वाणमप्र वाणम् ॥९॥
क इमं दशभिर्ममेन्द्रं क्रीणाति धेनुभिः ।
यदा वृत्राणि जङ्घनदथैनं मे पुनर्ददत् ॥१०॥
नू षटुतष्टुत इन्द्र नू गर्णानगृणान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो बरह्मब्रह्म नव्यं धिया सयामस्याम रथ्यः सदासाः ॥११॥
 
कर्णोत्य अस्मै वरिवो य इत्थेन्द्राय सोमम उशते सुनोति ।
सध्रीचीनेन मनसाविवेनन तम इत सखायं कर्णुते समत्सु ॥
य इन्द्राय सुनवत सोमम अद्य पचात पक्तीर उत भर्ज्जाति धानाः ।
परति मनायोर उचथानि हर्यन तस्मिन दधद वर्षणं शुष्मम इन्द्रः ॥
यदा समर्यं वय अचेद रघावा दीर्घं यद आजिम अभ्य अख्यद अर्यः ।
अचिक्रदद वर्षणम पत्न्य अछा दुरोण आ निशितं सोमसुद्भिः ॥
भूयसा वस्नम अचरत कनीयो ऽविक्रीतो अकानिषम पुनर यन ।
स भूयसा कनीयो नारिरेचीद दीना दक्षा वि दुहन्ति पर वाणम ॥
क इमं दशभिर ममेन्द्रं करीणाति धेनुभिः ।
यदा वर्त्राणि जङघनद अथैनम मे पुनर ददत ॥
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.२४" इत्यस्माद् प्रतिप्राप्तम्