"ऋग्वेदः सूक्तं ४.२५" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १:
को अद्य नर्यो देवकाम उशन्न इन्द्रस्य सख्यं जुजोष |
को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥
को नानाम वचसा सोम्याय मनायुर वा भवति वस्त उस्राः |
क इन्द्रस्य युज्यं कः सखित्वं को भरात्रं वष्टि कवये क ऊती ॥
को देवानाम अवो अद्या वर्णीते क आदित्यां अदितिं जयोतिर ईट्टे |
कस्याश्विनाव इन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम ॥
तस्मा अग्निर भारतः शर्म यंसज जयोक पश्यात सूर्यम उच्चरन्तम |
य इन्द्राय सुनवामेत्य आह नरे नर्याय नर्तमाय नर्णाम ॥
 
न तं जिनन्ति बहवो न दभ्रा उर्व अस्मा अदितिः शर्म यंसत |
परियः सुक्र्त परिय इन्द्रे मनायुः परियः सुप्रावीः परियो अस्य सोमी ॥
सुप्राव्यः पराशुषाळ एष वीरः सुष्वेः पक्तिं कर्णुते केवलेन्द्रः |
नासुष्वेर आपिर न सखा न जामिर दुष्प्राव्यो ऽवहन्तेद अवाचः ॥
न रेवता पणिना सख्यम इन्द्रो ऽसुन्वता सुतपाः सं गर्णीते |
आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत ॥
इन्द्रम परे ऽवरे मध्यमास इन्द्रं यान्तो ऽवसितास इन्द्रम |
इन्द्रं कषियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.२५" इत्यस्माद् प्रतिप्राप्तम्