"रामायणम्/युद्धकाण्डम्/सर्गः २१" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकविंशः सर्गः ॥६-२१॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकविंशः सर्गः ॥६-२१॥'''
ततः सागरवेलायाम् दर्भानास्तीर्य राघवः ।<BR>
अञ्जलिम् प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥६-२१-१॥<BR>
बाहुम् भुजङ्गभोगाभमुपधायारिसूदनः ।<BR><BR>
 
<div class="verse">
मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः ॥६-२१-२॥<BR>
<pre>
भुजैः परमनारीणामभिमृष्टमनेकधा ॥६-२१-३॥<BR><BR>
ततः सागरवेलायाम् दर्भानास्तीर्य राघवः ।
अञ्जलिम् प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥६-२१-१॥
 
बाहुम् भुजङ्गभोगाभमुपधायारिसूदनः ।
चन्दनागुरुभिश्चैव पुरस्तादभिसेवितम् ॥६-२१-४॥<BR>
मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः ॥६-२१-२॥
बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम् ।<BR><BR>
 
भुजैः परमनारीणामभिमृष्टमनेकधा ॥६-२१-३॥
शयने चोत्तमाङ्गेन सीतायाः शोभितम् पुरा ॥६-२१-५॥<BR>
तक्षकस्येव सम्भोगम् गङ्गाजलनिषेवितम् ।<BR><BR>
 
चन्दनागुरुभिश्चैव पुरस्तादभिसेवितम् ॥६-२१-४॥
सम्गे युगसम्काशम् शत्रूणाम् शोकवर्धनम् ॥६-२१-६॥<BR>
सुह्R^दाम् नन्दनम् दीर्घम् सागरान्तव्यपाश्रयम् ।<BR><BR>
 
बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम् ।
अस्यता च पुनः सव्यम् ज्याघातविगतत्वचम् ।<BR>
शयने चोत्तमाङ्गेन सीतायाः शोभितम् पुरा ॥६-२१-५॥
दक्षिणो कक्षिणम् बहुम् महापरिघसम्निभम् ॥६-२१-७॥<BR>
गोसहस्रप्रदातारम् ह्युपधाय भुजम् महत् ।<BR>
अद्य मे मरणम् वाथ तरणम् सागरस्य वा ॥६-२१-८॥<BR>
इति रामो धृतिम् कृत्वा महाबाहुर्महोदधिम् ।<BR>
अधिशिश्ये च विधिवत्प्रयतोऽत्र स्थितो मुनिः ॥६-२१-९॥<BR><BR>
 
तक्षकस्येव सम्भोगम् गङ्गाजलनिषेवितम् ।
तस्य रामस्य सुप्तस्य कुश आस्तीर्णे मही तले ।<BR>
सम्गे युगसम्काशम् शत्रूणाम् शोकवर्धनम् ॥६-२१-६॥
नियमाद् अप्रमत्तस्य निशास् तिस्रो अतिचक्रमुः ॥६-२१-१०॥<BR><BR>
 
सुह्R^दाम् नन्दनम् दीर्घम् सागरान्तव्यपाश्रयम् ।
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।<BR>
अस्यता च पुनः सव्यम् ज्याघातविगतत्वचम् ।
उपासत तदा रामः सागरम् सरिताम् पतिम् ॥६-२१-११॥<BR><BR>
दक्षिणो कक्षिणम् बहुम् महापरिघसम्निभम् ॥६-२१-७॥
 
गोसहस्रप्रदातारम् ह्युपधाय भुजम् महत् ।
न च दर्शयते मन्दस् तदा रामस्य सागरः ।<BR>
अद्य मे मरणम् वाथ तरणम् सागरस्य वा ॥६-२१-८॥
प्रयतेन अपि रामेण यथा अर्हम् अभिपूजितः ॥६-२१-१२॥<BR><BR>
 
इति रामो धृतिम् कृत्वा महाबाहुर्महोदधिम् ।
समुद्रस्य ततः क्रुद्धो रामो रक्त अन्त लोचनः ।<BR>
अधिशिश्ये च विधिवत्प्रयतोऽत्र स्थितो मुनिः ॥६-२१-९॥
समीपस्थम् उवाच इदम् लक्ष्मणम् शुभ लक्ष्मणम् ॥६-२१-१३॥<BR><BR>
 
तस्य रामस्य सुप्तस्य कुश आस्तीर्णे मही तले ।
अवलेपम् समुद्रस्य न दर्शयति यत् स्वयम् ।<BR>
नियमाद् अप्रमत्तस्य निशास् तिस्रो अतिचक्रमुः ॥६-२१-१०॥
प्रशमः च क्षमा चैव आर्जवम् प्रिय वादिता ॥६-२१-१४॥<BR>
असामर्थ्यम् फलन्ति एते निर्गुणेषु सताम् गुणाः ।<BR><BR>
 
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।
आत्म प्रशम्सिनम् दुष्टम् धृष्टम् विपरिधावकम् ॥६-२१-१५॥<BR>
उपासत तदा रामः सागरम् सरिताम् पतिम् ॥६-२१-११॥
सर्वत्र उत्सृष्ट दण्डम् च लोकः सत् कुरुते नरम् ।<BR><BR>
 
न च दर्शयते मन्दस् तदा रामस्य सागरः ।
न साम्ना शक्यते कीर्तिर् न साम्ना शक्यते यशः ॥६-२१-१६॥<BR>
प्रयतेन अपि रामेण यथा अर्हम् अभिपूजितः ॥६-२१-१२॥
प्राप्तुम् लक्ष्मण लोके अस्मिन् जयो वा रण मूधनि ।<BR><BR>
 
समुद्रस्य ततः क्रुद्धो रामो रक्त अन्त लोचनः ।
अद्य मद् बाण निर्भिन्नैर् मकरैर् मकर आलयम् ।<BR>
समीपस्थम् उवाच इदम् लक्ष्मणम् शुभ लक्ष्मणम् ॥६-२१-१३॥
निरुद्ध तोयम् सौमित्रे प्लवद्भिः पश्य सर्वतः ॥६-२१-१७॥<BR><BR>
 
अवलेपम् समुद्रस्य न दर्शयति यत् स्वयम् ।
भोगामः च पश्य नागानाम् मया भिन्नानि लक्ष्मण ॥६-२१-१८॥<BR>
प्रशमः च क्षमा चैव आर्जवम् प्रिय वादिता ॥६-२१-१४॥
महाभोगानि मत्स्यानाम् करिणाम् च करान् इह ।<BR><BR>
 
असामर्थ्यम् फलन्ति एते निर्गुणेषु सताम् गुणाः ।
सशन्ख शुक्तिका जालम् समीन मकरम् शरैः ॥६-२१-१९॥<BR>
आत्म प्रशम्सिनम् दुष्टम् धृष्टम् विपरिधावकम् ॥६-२१-१५॥
अद्य युद्धेन महता समुद्रम् परिशोषये ।<BR><BR>
 
सर्वत्र उत्सृष्ट दण्डम् च लोकः सत् कुरुते नरम् ।
क्षमया हि समायुक्तम् माम् अयम् मकर आलयः ॥६-२१-२०॥<BR>
न साम्ना शक्यते कीर्तिर् न साम्ना शक्यते यशः ॥६-२१-१६॥
असमर्थम् विजानाति धिक् क्षमाम् ईदृशे जने ।<BR><BR>
 
प्राप्तुम् लक्ष्मण लोके अस्मिन् जयो वा रण मूधनि ।
स दर्शयति साम्ना मे सागरो रूपमात्मनः ॥६-२१-२१॥<BR>
अद्य मद् बाण निर्भिन्नैर् मकरैर् मकर आलयम् ।
चापम् आनय सौमित्रे शरामः च आशी विष उपमान् ।<BR>
निरुद्ध तोयम् सौमित्रे प्लवद्भिः पश्य सर्वतः ॥६-२१-१७॥
समुद्रम् शोषयिष्यामि पद्भ्याम् यान्तु प्लवङ्गमाः ॥६-२१-२२॥<BR><BR>
 
भोगामः च पश्य नागानाम् मया भिन्नानि लक्ष्मण ॥६-२१-१८॥
अद्य अक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम् ।<BR>
वेलासु कृत मर्यादम् सहसा ऊर्मि समाकुलम् ॥६-२१-२३॥<BR>
निर्मर्यादम् करिष्यामि सायकैर् वरुण आलयम् ।<BR>
महार्णवम् क्षोBहयिष्ये महादानवसम्कुलम् ॥६-२१-२४॥<BR><BR>
 
महाभोगानि मत्स्यानाम् करिणाम् च करान् इह ।
एवम् उक्त्वा धनुष् पाणिः क्रोध विस्फारित ईक्षणः ।<BR>
सशन्ख शुक्तिका जालम् समीन मकरम् शरैः ॥६-२१-१९॥
बभूव रामो दुर्धर्षो युग अन्त अग्निर् इव ज्वलन् ॥६-२१-२५॥<BR><BR>
 
अद्य युद्धेन महता समुद्रम् परिशोषये ।
सम्पीड्य च धनुर् घोरम् कम्पयित्वा शरैर् जगत् ।<BR>
क्षमया हि समायुक्तम् माम् अयम् मकर आलयः ॥६-२१-२०॥
मुमोच विशिखान् उग्रान् वज्राणि इव शत क्रतुः ॥६-२१-२६॥<BR><BR>
 
असमर्थम् विजानाति धिक् क्षमाम् ईदृशे जने ।
ते ज्वलन्तो महावेगास् तेजसा सायक उत्तमाः ।<BR>
स दर्शयति साम्ना मे सागरो रूपमात्मनः ॥६-२१-२१॥
प्रविशन्ति समुद्रस्य सलिलम् त्रस्त पन्नगम् ॥६-२१-२७॥<BR><BR>
 
चापम् आनय सौमित्रे शरामः च आशी विष उपमान् ।
ततो वेगः समुद्रस्य सनक्र मकरो महान् ।<BR>
समुद्रम् शोषयिष्यामि पद्भ्याम् यान्तु प्लवङ्गमाः ॥६-२१-२२॥
स बभूव महाघोरः समारुत रवस् तदा ॥६-२१-२८॥<BR><BR>
 
अद्य अक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम् ।
महाऊर्मि माला विततः शन्ख शुक्ति समाकुलः ।<BR>
सधूमवेलासु परिवृत्तकृत ऊर्मिःमर्यादम् सहसा अभून्ऊर्मि महाउदधिःसमाकुलम् ॥६-२१-२९॥<BR><BR>२३॥
 
निर्मर्यादम् करिष्यामि सायकैर् वरुण आलयम् ।
व्यथिताः पन्नगाः च आसन् दीप्त आस्या दीप्त लोचनाः ।<BR>
महार्णवम् क्षोBहयिष्ये महादानवसम्कुलम् ॥६-२१-२४॥
दानवाः च महावीर्याः पाताल तल वासिनः ॥६-२१-३०॥<BR><BR>
 
एवम् उक्त्वा धनुष् पाणिः क्रोध विस्फारित ईक्षणः ।
ऊर्मयः सिन्धु राजस्य सनक्र मकरास् तदा ।<BR>
बभूव रामो दुर्धर्षो युग अन्त अग्निर् इव ज्वलन् ॥६-२१-२५॥
विन्ध्य मन्दर सम्काशाः समुत्पेतुः सहस्रशः ॥६-२१-३१॥<BR><BR>
 
सम्पीड्य च धनुर् घोरम् कम्पयित्वा शरैर् जगत् ।
आघूर्णित तरन्ग ओघः सम्ब्भ्रान्त उरग राक्षसः ।<BR>
मुमोच विशिखान् उग्रान् वज्राणि इव शत क्रतुः ॥६-२१-२६॥
उद्वर्तित महाग्राहः सम्वृत्तः सलिल आशयः ॥६-२१-३२॥<BR><BR>
 
ते ज्वलन्तो महावेगास् तेजसा सायक उत्तमाः ।
ततस्तु तम् राघव मुग्रवेगम् ।<BR>
प्रविशन्ति समुद्रस्य सलिलम् त्रस्त पन्नगम् ॥६-२१-२७॥
प्रकर्षमाणम् ध्मरप्रमेयम् ।<BR>
सौमित्रिरुत्पत्य विनिःश्वसन्तम् ।<BR>
मामेति चोक्त्वा धनुराललम्बे ॥६-२१-३३॥<BR><BR>
 
ततो वेगः समुद्रस्य सनक्र मकरो महान् ।
एतद्विनापि ह्युदधेस्तवार्य ।<BR>
स बभूव महाघोरः समारुत रवस् तदा ॥६-२१-२८॥
सम्पत्स्यते वीरतमस्य कार्यम् ।<BR>
भवद्विधाः क्रोधवशम् न यान्ति ।<BR>
दीर्घम् भवान्पश्यतु साधुवृत्तम् ॥६-२१-३४॥<BR><BR>
 
महाऊर्मि माला विततः शन्ख शुक्ति समाकुलः ।
अन्तर्हितैश्चापि तथान्तरिक्षे ।<BR>
सधूम परिवृत्त ऊर्मिः सहसा अभून् महाउदधिः ॥६-२१-२९॥
ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च ।<BR>
शब्दः कृतः कष्टमिति ब्रुवद्भि ।<BR>
र्मा मेति चोक्त्वा महता स्वरेण ॥६-२१-३५॥<BR><BR>
 
व्यथिताः पन्नगाः च आसन् दीप्त आस्या दीप्त लोचनाः ।
दानवाः च महावीर्याः पाताल तल वासिनः ॥६-२१-३०॥
 
ऊर्मयः सिन्धु राजस्य सनक्र मकरास् तदा ।
विन्ध्य मन्दर सम्काशाः समुत्पेतुः सहस्रशः ॥६-२१-३१॥
 
आघूर्णित तरन्ग ओघः सम्ब्भ्रान्त उरग राक्षसः ।
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकविंशः सर्गः ॥६-२१॥'''<BR><BR>
उद्वर्तित महाग्राहः सम्वृत्तः सलिल आशयः ॥६-२१-३२॥
 
ततस्तु तम् राघव मुग्रवेगम् ।
प्रकर्षमाणम् ध्मरप्रमेयम् ।
सौमित्रिरुत्पत्य विनिःश्वसन्तम् ।
मामेति चोक्त्वा धनुराललम्बे ॥६-२१-३३॥
 
एतद्विनापि ह्युदधेस्तवार्य ।
सम्पत्स्यते वीरतमस्य कार्यम् ।
भवद्विधाः क्रोधवशम् न यान्ति ।
दीर्घम् भवान्पश्यतु साधुवृत्तम् ॥६-२१-३४॥
 
अन्तर्हितैश्चापि तथान्तरिक्षे ।
ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च ।
शब्दः कृतः कष्टमिति ब्रुवद्भि ।
र्मा मेति चोक्त्वा महता स्वरेण ॥६-२१-३५॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकविंशः सर्गः ॥६-२१॥'''