"ऋग्वेदः सूक्तं ४.३०" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
नकिरिन्द्र त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन् ।
नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन ।
नकिर एवानकिरेवा यथा तवम ॥त्वम् ॥१॥
सत्रा ते अनु कर्ष्टयोकृष्टयो विश्वा चक्रेव वाव्र्तुःवावृतुः
सत्रा महांमहाँ असि शरुतः ॥श्रुतः ॥२॥
विश्वे चनेदचनेदना अना तवात्वा देवास इन्द्र युयुधुः ।
यदहा नक्तमातिरः ॥३॥
यद अहा नक्तम आतिरः ॥
यत्रोत बाधितेभ्यश चक्रंबाधितेभ्यश्चक्रं कुत्साय युध्यते ।
मुषाय इन्द्र सूर्यम ॥सूर्यम् ॥४॥
यत्र देवांदेवाँ रघायतोऋघायतो विश्वांविश्वाँ अयुध्य एक इतइत्
त्वमिन्द्र वनूँरहन् ॥५॥
तवम इन्द्र वनूंर अहन ॥
यत्रोत मर्त्याय कम अरिणाकमरिणा इन्द्र सूर्यमसूर्यम्
प्रावः शचीभिरेतशम् ॥६॥
परावः शचीभिर एतशम ॥
किमादुतासि वृत्रहन्मघवन्मन्युमत्तमः ।
 
अत्राह दानुमातिरः ॥७॥
किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः ।
एतद्घेदुत वीर्यमिन्द्र चकर्थ पौंस्यम् ।
अत्राह दानुम आतिरः ॥
स्त्रियं यद्दुर्हणायुवं वधीर्दुहितरं दिवः ॥८॥
एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम ।
दिवश्चिद्घा दुहितरं महान्महीयमानाम् ।
सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः ॥
उषासमिन्द्र सं पिणक् ॥९॥
दिवश चिद घा दुहितरम महान महीयमानाम ।
अपोषा अनसः सरत सम्पिष्टाद अहसरत्सम्पिष्टादह बिभ्युषी ।
उषासम इन्द्र सम पिणक ॥
नि यत्सीं शिश्नथद्वृषा ॥१०॥
अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी ।
एतद अस्याएतदस्या अनः शये सुसम्पिष्टं विपाश्य आविपाश्या
नि यत सीं शिश्नथद वर्षा ॥
ससार सीमसीं परावतः ॥११॥
एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ ।
उत सिन्धुं विबाल्यं वितस्थानामवितस्थानामधि अधि कषमिक्षमि
ससार सीम परावतः ॥
परि षठाष्ठा इन्द्र मायया ॥१२॥
उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि ।
उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् ।
परि षठा इन्द्र मायया ॥
पुरो यदस्य सम्पिणक् ॥१३॥
उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम ।
उत दासं कौलितरं बृहतः पर्वतादधि ।
पुरो यद अस्य सम्पिणक ॥
अवाहन्निन्द्र शम्बरम् ॥१४॥
उत दासं कौलितरम बर्हतः पर्वताद अधि ।
उत दासस्य वर्चिनः सहस्राणि शतावधीः ।
अवाहन्न इन्द्र शम्बरम ॥
अधि पञ्च प्रधीँरिव ॥१५॥
 
उत त्यं पुत्रमग्रुवः परावृक्तं शतक्रतुः ।
उत दासस्य वर्चिनः सहस्राणि शतावधीः ।
उक्थेष्विन्द्र आभजत् ॥१६॥
अधि पञ्च परधींर इव ॥
उत तयात्या तुर्वशायदू अस्नातारा शचीपतिः ।
उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः ।
इन्द्रो विद्वाँ अपारयत् ॥१७॥
उक्थेष्व इन्द्र आभजत ॥
उत तयात्या सद्य आर्या सरयोर इन्द्रसरयोरिन्द्र पारतः ।
उत तया तुर्वशायदू अस्नातारा शचीपतिः ।
अर्णाचित्ररथावधीः ॥१८॥
इन्द्रो विद्वां अपारयत ॥
अनु द्वा जहिता नयोऽन्धं श्रोणं च वृत्रहन् ।
उत तया सद्य आर्या सरयोर इन्द्र पारतः ।
न तत्ते सुम्नमष्टवे ॥१९॥
अर्णाचित्ररथावधीः ॥
शतमश्मन्मयीनां पुरामिन्द्रो व्यास्यत् ।
अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन ।
दिवोदासाय दाशुषे ॥२०॥
न तत ते सुम्नम अष्टवे ॥
अस्वापयद्दभीतये सहस्रा त्रिंशतं हथैः ।
शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत ।
दासानामिन्द्रो मायया ॥२१॥
दिवोदासाय दाशुषे ॥
स घेदुतासि वृत्रहन्समान इन्द्र गोपतिः ।
 
यस तायस्ता विश्वानि चिच्युषे ॥२२॥
अस्वापयद दभीतये सहस्रा तरिंशतं हथैः ।
उत नूनं यद इन्द्रियंयदिन्द्रियं करिष्या इन्द्र पौंस्यमपौंस्यम्
दासानाम इन्द्रो मायया ॥
अद्या नकिष्टदा मिनत् ॥२३॥
स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः ।
वामंवामं त आदुरे देवो ददात्वर्यमा ।
यस ता विश्वानि चिच्युषे ॥
वाममवामं पूषा वाममवामं भगो वामं देवः करूळती ॥२४॥
उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम ।
अद्या नकिष टद आ मिनत ॥
वामं-वामं त आदुरे देवो ददात्व अर्यमा ।
वामम पूषा वामम भगो वामं देवः करूळती ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३०" इत्यस्माद् प्रतिप्राप्तम्