"ऋग्वेदः सूक्तं ४.३१" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १:
कया नश चित्र आ भुवद ऊती सदाव्र्धः सखा |
कया शचिष्ठया वर्ता ॥
कस तवा सत्यो मदानाम मंहिष्ठो मत्सद अन्धसः |
दर्ळ्हा चिद आरुजे वसु ॥
अभी षु णः सखीनाम अविता जरित्णाम |
शतम भवास्य ऊतिभिः ॥
अभी न आ वव्र्त्स्व चक्रं न वर्त्तम अर्वतः |
नियुद्भिश चर्षणीनाम ॥
परवता हि करतूनाम आ हा पदेव गछसि |
अभक्षि सूर्ये सचा ॥
सं यत त इन्द्र मन्यवः सं चक्राणि दधन्विरे |
अध तवे अध सूर्ये ॥
उत समा हि तवाम आहुर इन मघवानं शचीपते |
दातारम अविदीधयुम ॥
उत समा सद्य इत परि शशमानाय सुन्वते |
पुरू चिन मंहसे वसु ॥
 
नहि षमा ते शतं चन राधो वरन्त आमुरः |
न चयौत्नानि करिष्यतः ॥
अस्मां अवन्तु ते शतम अस्मान सहस्रम ऊतयः |
अस्मान विश्वा अभिष्टयः ॥
अस्मां इहा वर्णीष्व सख्याय सवस्तये |
महो राये दिवित्मते ॥
अस्मां अविड्ढि विश्वहेन्द्र राया परीणसा |
अस्मान विश्वाभिर ऊतिभिः ॥
अस्मभ्यं तां अपा वर्धि वरजां अस्तेव गोमतः |
नवाभिर इन्द्रोतिभिः ॥
 
अस्माकं धर्ष्णुया रथो दयुमां इन्द्रानपच्युतः |
गव्युर अश्वयुर ईयते ॥
अस्माकम उत्तमं कर्धि शरवो देवेषु सूर्य |
वर्षिष्ठं दयाम इवोपरि ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३१" इत्यस्माद् प्रतिप्राप्तम्