"ऋग्वेदः सूक्तं ४.३२" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
पङ्क्तिः १:
आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि |
महान महीभिर ऊतिभिः ||
भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ |
चित्रं कर्णोष्य ऊतये ||
दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा |
सखिभिर ये तवे सचा ||
वयम इन्द्र तवे सचा वयं तवाभि नोनुमः |
अस्मां-अस्मां इद उद अव ||
स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः |
अनाध्र्ष्टाभिर आ गहि ||
भूयामो षु तवावतः सखाय इन्द्र गोमतः |
युजो वाजाय घर्ष्वये ||
 
तवं हय एक ईशिष इन्द्र वाजस्य गोमतः |
स नो यन्धि महीम इषम ||
न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम |
सतोत्र्भ्य इन्द्र गिर्वणः ||
अभि तवा गोतमा गिरानूषत पर दावने |
इन्द्र वाजाय घर्ष्वये ||
पर ते वोचाम वीर्या या मन्दसान आरुजः |
पुरो दासीर अभीत्य ||
ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या |
सुतेष्व इन्द्र गिर्वणः ||
अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः |
ऐषु धा वीरवद यशः ||
 
यच चिद धि शश्वताम असीन्द्र साधारणस तवम |
तं तवा वयं हवामहे ||
अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः |
सोमानाम इन्द्र सोमपाः ||
अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु |
अर्वाग आ वर्तया हरी ||
पुरोळाशं च नो घसो जोषयासे गिरश च नः |
वधूयुर इव योषणाम ||
सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे |
शतं सोमस्य खार्यः ||
सहस्रा ते शता वयं गवाम आ चयावयामसि |
अस्मत्रा राध एतु ते ||
 
दश ते कलशानां हिरण्यानाम अधीमहि |
भूरिदा असि वर्त्रहन ||
भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर |
भूरि घेद इन्द्र दित्ससि ||
भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन |
आ नो भजस्व राधसि ||
पर ते बभ्रू विचक्षण शंसामि गोषणो नपात |
माभ्यां गा अनु शिश्रथः ||
कनीनकेव विद्रधे नवे दरुपदे अर्भके |
बभ्रू यामेषु शोभेते ||
अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे |
बभ्रू यामेष्व अस्रिधा ||
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३२" इत्यस्माद् प्रतिप्राप्तम्