१
सम्पादन
(लघु) (Yann ४ : replace) |
No edit summary |
||
<div class="verse">
<pre>
आ तू न इन्द्र
महान्महीभिरूतिभिः ॥१॥
भृमिश्चिद्घासि तूतुजिरा चित्र चित्रिणीष्वा ।
चित्रं
दभ्रेभिश्चिच्छशीयांसं हंसि व्राधन्तमोजसा ।
सखिभिर्ये त्वे सचा ॥३॥
अस्माँअस्माँ इदुदव ॥४॥
स नश्चित्राभिरद्रिवोऽनवद्याभिरूतिभिः ।
अनाधृष्टाभिरा गहि ॥५॥
भूयामो षु
युजो वाजाय
▲तवं हय एक ईशिष इन्द्र वाजस्य गोमतः ।
न त्वा वरन्ते अन्यथा यद्दित्ससि स्तुतो मघम् ।
▲स नो यन्धि महीम इषम ॥
▲अभि तवा गोतमा गिरानूषत पर दावने ।
▲इन्द्र वाजाय घर्ष्वये ॥
पुरो दासीरभीत्य ॥१०॥
▲पर ते वोचाम वीर्या या मन्दसान आरुजः ।
सुतेष्विन्द्र गिर्वणः ॥११॥
▲ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या ।
अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः ।
▲सुतेष्व इन्द्र गिर्वणः ॥
ऐषु धा वीरवद्यशः ॥१२॥
यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् ।
सोमानामिन्द्र सोमपाः ॥१४॥
▲तं तवा वयं हवामहे ॥
▲अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः ।
▲अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु ।
वधूयुरिव योषणाम् ॥१६॥
▲अर्वाग आ वर्तया हरी ॥
सहस्रं व्यतीनां युक्तानामिन्द्रमीमहे ।
▲पुरोळाशं च नो घसो जोषयासे गिरश च नः ।
▲शतं सोमस्य खार्यः ॥
▲सहस्रा ते शता वयं गवाम आ चयावयामसि ।
▲अस्मत्रा राध एतु ते ॥
▲दश ते कलशानां हिरण्यानाम अधीमहि ।
▲भूरिदा असि वर्त्रहन ॥
▲भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर ।
▲भूरि घेद इन्द्र दित्ससि ॥
▲भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन ।
▲आ नो भजस्व राधसि ॥
▲पर ते बभ्रू विचक्षण शंसामि गोषणो नपात ।
अरं म उस्रयाम्णेऽरमनुस्रयाम्णे ।
▲माभ्यां गा अनु शिश्रथः ॥
बभ्रू यामेष्वस्रिधा ॥२४॥
▲कनीनकेव विद्रधे नवे दरुपदे अर्भके ।
▲बभ्रू यामेषु शोभेते ॥
*[[ऋग्वेद:]]
|
सम्पादन