"ऋग्वेदः सूक्तं ४.३४" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १:
रभुर विभ्वा वाज इन्द्रो नो अछेमं यज्ञं रत्नधेयोप यात |
इदा हि वो धिषणा देव्य अह्नाम अधात पीतिं सम मदा अग्मता वः ॥
विदानासो जन्मनो वाजरत्ना उत रतुभिर रभवो मादयध्वम |
सं वो मदा अग्मत सम पुरंधिः सुवीराम अस्मे रयिम एरयध्वम ॥
अयं वो यज्ञ रभवो ऽकारि यम आ मनुष्वत परदिवो दधिध्वे |
पर वो ऽछा जुजुषाणासो अस्थुर अभूत विश्वे अग्रियोत वाजाः ॥
अभूद उ वो विधते रत्नधेयम इदा नरो दाशुषे मर्त्याय |
पिबत वाजा रभवो ददे वो महि तर्तीयं सवनम मदाय ॥
आ वाजा यातोप न रभुक्षा महो नरो दरविणसो गर्णानाः |
आ वः पीतयो ऽभिपित्वे अह्नाम इमा अस्तं नवस्व इव गमन ॥
 
आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः |
सजोषसः सूरयो यस्य च सथ मध्वः पात रत्नधा इन्द्रवन्तः ॥
सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः |
अग्रेपाभिर रतुपाभिः सजोषा गनास्पत्नीभी रत्नधाभिः सजोषाः ॥
सजोषस आदित्यैर मादयध्वं सजोषस रभवः पर्वतेभिः |
सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ॥
ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर रभवो ये अश्वा |
ये अंसत्रा य रधग रोदसी ये विभ्वो नरः सवपत्यानि चक्रुः ॥
ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तम पुरुक्षुम |
ते अग्रेपा रभवो मन्दसाना अस्मे धत्त ये च रातिं गर्णन्ति ॥
नापाभूत न वो ऽतीत्र्षामानिःशस्ता रभवो यज्ञे अस्मिन |
सम इन्द्रेण मदथ सम मरुद्भिः सं राजभी रत्नधेयाय देवाः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३४" इत्यस्माद् प्रतिप्राप्तम्