"ऋग्वेदः सूक्तं ४.३४" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
रभुर विभ्वाऋभुर्विभ्वा वाज इन्द्रो नो अछेमंअच्छेमं यज्ञं रत्नधेयोप यात ।
इदा हि वो धिषणा देव्यदेव्यह्नामधात्पीतिं अह्नाम अधात पीतिं समसं मदा अग्मता वः ॥१॥
विदानासो जन्मनो वाजरत्ना उत रतुभिरऋतुभिरृभवो रभवो मादयध्वममादयध्वम्
सं वो मदा अग्मत समसं पुरंधिः सुवीरामसुवीरामस्मे अस्मे रयिम एरयध्वम ॥रयिमेरयध्वम् ॥२॥
अयं वो यज्ञ रभवोऋभवोऽकारि ऽकारियमा यम आ मनुष्वत परदिवोमनुष्वत्प्रदिवो दधिध्वे ।
परप्र वो ऽछावोऽच्छा जुजुषाणासो अस्थुर अभूतअस्थुरभूत विश्वे अग्रियोत वाजाः ॥३॥
अभूद उअभूदु वो विधते रत्नधेयम इदारत्नधेयमिदा नरो दाशुषे मर्त्याय ।
पिबत वाजा रभवोऋभवो ददे वो महि तर्तीयंतृतीयं सवनमसवनं मदाय ॥४॥
आ वाजा यातोप न रभुक्षाऋभुक्षा महो नरो दरविणसोद्रविणसो गर्णानाःगृणानाः
आ वः पीतयोपीतयोऽभिपित्वे ऽभिपित्वे अह्नाम इमाअह्नामिमा अस्तं नवस्व इव गमन ॥ग्मन् ॥५॥
आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः ।
सजोषसः सूरयो यस्य च सथस्थ मध्वः पात रत्नधा इन्द्रवन्तः ॥६॥
सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः ।
अग्रेपाभिरृतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः ॥७॥
सजोषस आदित्यैर मादयध्वंआदित्यैर्मादयध्वं सजोषस रभवःऋभवः पर्वतेभिः ।
सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ॥८॥
ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर रभवोततक्षुरृभवो ये अश्वा ।
ये अंसत्रा य रधग रोदसीऋधग्रोदसी ये विभ्वो नरः सवपत्यानिस्वपत्यानि चक्रुः ॥९॥
ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तमवसुमन्तं पुरुक्षुमपुरुक्षुम्
ते अग्रेपा रभवोऋभवो मन्दसाना अस्मे धत्त ये च रातिं गर्णन्ति ॥गृणन्ति ॥१०॥
नापाभूत न वोऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् ।
सम इन्द्रेणसमिन्द्रेण मदथ समसं मरुद्भिः सं राजभी रत्नधेयाय देवाः ॥११॥
 
आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः ।
सजोषसः सूरयो यस्य च सथ मध्वः पात रत्नधा इन्द्रवन्तः ॥
सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः ।
अग्रेपाभिर रतुपाभिः सजोषा गनास्पत्नीभी रत्नधाभिः सजोषाः ॥
सजोषस आदित्यैर मादयध्वं सजोषस रभवः पर्वतेभिः ।
सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ॥
ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर रभवो ये अश्वा ।
ये अंसत्रा य रधग रोदसी ये विभ्वो नरः सवपत्यानि चक्रुः ॥
ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तम पुरुक्षुम ।
ते अग्रेपा रभवो मन्दसाना अस्मे धत्त ये च रातिं गर्णन्ति ॥
नापाभूत न वो ऽतीत्र्षामानिःशस्ता रभवो यज्ञे अस्मिन ।
सम इन्द्रेण मदथ सम मरुद्भिः सं राजभी रत्नधेयाय देवाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३४" इत्यस्माद् प्रतिप्राप्तम्