"ऋग्वेदः सूक्तं ४.३५" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इहोप यात शवसो नपातः सौधन्वना रभवोऋभवो माप भूत ।
अस्मिन हिअस्मिन्हि वः सवने रत्नधेयं गमन्त्व इन्द्रम अनुगमन्त्विन्द्रमनु वो मदासः ॥१॥
आगन्नआगन्नृभूणामिह रभूणाम इह रत्नधेयम अभूत सोमस्यरत्नधेयमभूत्सोमस्य सुषुतस्य पीतिः ।
सुक्र्त्ययासुकृत्यया यतयत्स्वपस्यया सवपस्यया चंचँ एकं विचक्र चमसं चतुर्धा ॥२॥
वय अक्र्णोतव्यकृणोत चमसं चतुर्धा सखे वि शिक्षेत्य अब्रवीतशिक्षेत्यब्रवीत
अथैत वाजा अम्र्तस्यअमृतस्य पन्थां गणं देवानाम रभवःदेवानामृभवः सुहस्ताः ॥३॥
किम्मयः सविच चमसस्विच्चमस एष आस यं काव्येन चतुरो विचक्र ।
अथा सुनुध्वं सवनमसवनं मदाय पात रभवोऋभवो मधुनः सोम्यस्य ॥४॥
शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानमदेवपानम्
शच्या हरी धनुतराव अतष्टेन्द्रवाहाव रभवोधनुतरावतष्टेन्द्रवाहावृभवो वाजरत्नाः ॥५॥
यो वः सुनोत्य अभिपित्वेसुनोत्यभिपित्वे अह्नां तीव्रं वाजासः सवनमसवनं मदाय ।
तस्मै रयिमरयिमृभवः रभवः सर्ववीरम आसर्ववीरमा तक्षत वर्षणोवृषणो मन्दसानाः ॥६॥
परातःप्रातः सुतम अपिबोसुतमपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते ।
समृभुभिः पिबस्व रत्नधेभिः सखीँर्याँ इन्द्र चकृषे सुकृत्या ॥७॥
ये देवासो अभवता सुक्र्त्यासुकृत्या शयेनाश्येना इवेद अधिइवेदधि दिवि निषेद ।
ते रत्नं धात शवसो नपातः सौधन्वना अभवताम्र्तासः ॥अभवतामृतासः ॥८॥
यत्तृतीयं सवनं रत्नधेयमकृणुध्वं स्वपस्या सुहस्ताः ।
तदृभवः परिषिक्तं व एतत्सं मदेभिरिन्द्रियेभिः पिबध्वम् ॥९॥
 
यो वः सुनोत्य अभिपित्वे अह्नां तीव्रं वाजासः सवनम मदाय ।
तस्मै रयिम रभवः सर्ववीरम आ तक्षत वर्षणो मन्दसानाः ॥
परातः सुतम अपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते ।
सम रभुभिः पिबस्व रत्नधेभिः सखींर यां इन्द्र चक्र्षे सुक्र्त्या ॥
ये देवासो अभवता सुक्र्त्या शयेना इवेद अधि दिवि निषेद ।
ते रत्नं धात शवसो नपातः सौधन्वना अभवताम्र्तासः ॥
यत तर्तीयं सवनं रत्नधेयम अक्र्णुध्वं सवपस्या सुहस्ताः ।
तद रभवः परिषिक्तं व एतत सम मदेभिर इन्द्रियेभिः पिबध्वम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३५" इत्यस्माद् प्रतिप्राप्तम्