"ऋग्वेदः सूक्तं ४.३६" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १:
अनश्वो जातो अनभीशुर उक्थ्यो रथस तरिचक्रः परि वर्तते रजः |
महत तद वो देव्यस्य परवाचनं दयाम रभवः पर्थिवीं यच च पुष्यथ ॥
रथं ये चक्रुः सुव्र्तं सुचेतसो ऽविह्वरन्तम मनसस परि धयया |
तां ऊ नव अस्य सवनस्य पीतय आ वो वाजा रभवो वेदयामसि ॥
तद वो वाजा रभवः सुप्रवाचनं देवेषु विभ्वो अभवन महित्वनम |
जिव्री यत सन्ता पितरा सनाजुरा पुनर युवाना चरथाय तक्षथ ॥
एकं वि चक्र चमसं चतुर्वयं निश चर्मणो गाम अरिणीत धीतिभिः |
अथा देवेष्व अम्र्तत्वम आनश शरुष्टी वाजा रभवस तद व उक्थ्यम ॥
 
रभुतो रयिः परथमश्रवस्तमो वाजश्रुतासो यम अजीजनन नरः |
विभ्वतष्टो विदथेषु परवाच्यो यं देवासो ऽवथा स विचर्षणिः ॥
स वाज्य अर्वा स रषिर वचस्यया स शूरो अस्ता पर्तनासु दुष्टरः |
स रायस पोषं स सुवीर्यं दधे यं वाजो विभ्वां रभवो यम आविषुः ॥
शरेष्ठं वः पेशो अधि धायि दर्शतं सतोमो वाजा रभवस तं जुजुष्टन |
धीरासो हि षठा कवयो विपश्चितस तान व एना बरह्मणा वेदयामसि ॥
यूयम अस्मभ्यं धिषणाभ्यस परि विद्वांसो विश्वा नर्याणि भोजना |
दयुमन्तं वाजं वर्षशुष्मम उत्तमम आ नो रयिम रभवस तक्षता वयः ॥
इह परजाम इह रयिं रराणा इह शरवो वीरवत तक्षता नः |
येन वयं चितयेमात्य अन्यान तं वाजं चित्रम रभवो ददा नः ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३६" इत्यस्माद् प्रतिप्राप्तम्