"ऋग्वेदः सूक्तं ४.३६" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अनश्वो जातो अनभीशुरअनभीशुरुक्थ्यो उक्थ्यो रथस तरिचक्रःरथस्त्रिचक्रः परि वर्तते रजः ।
महत तद वोमहत्तद्वो देव्यस्य परवाचनंप्रवाचनं दयामद्यामृभवः रभवःपृथिवीं पर्थिवीं यच चयच्च पुष्यथ ॥१॥
रथं ये चक्रुः सुव्र्तंसुवृतं सुचेतसोसुचेतसोऽविह्वरन्तं ऽविह्वरन्तममनसस्परि मनसस परि धययाध्यया
तांताँनव अस्यन्वस्य सवनस्य पीतय आ वो वाजा रभवोऋभवो वेदयामसि ॥२॥
तद वोतद्वो वाजा रभवःऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन महित्वनमअभवन्महित्वनम्
जिव्री यत सन्तायत्सन्ता पितरा सनाजुरा पुनर युवानापुनर्युवाना चरथाय तक्षथ ॥३॥
एकं वि चक्र चमसं चतुर्वयं निशनिश्चर्मणो चर्मणो गाम अरिणीतगामरिणीत धीतिभिः ।
अथा देवेष्वमृतत्वमानश श्रुष्टी वाजा ऋभवस्तद्व उक्थ्यम् ॥४॥
अथा देवेष्व अम्र्तत्वम आनश शरुष्टी वाजा रभवस तद व उक्थ्यम ॥
ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यमजीजनन्नरः ।
 
विभ्वतष्टो विदथेषु परवाच्योप्रवाच्यो यं देवासो ऽवथादेवासोऽवथा स विचर्षणिः ॥५॥
रभुतो रयिः परथमश्रवस्तमो वाजश्रुतासो यम अजीजनन नरः ।
वाज्य अर्वावाज्यर्वारषिर वचस्ययाऋषिर्वचस्यया स शूरो अस्ता पर्तनासुपृतनासु दुष्टरः ।
विभ्वतष्टो विदथेषु परवाच्यो यं देवासो ऽवथा स विचर्षणिः ॥
स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वाँ ऋभवो यमाविषुः ॥६॥
स वाज्य अर्वा स रषिर वचस्यया स शूरो अस्ता पर्तनासु दुष्टरः ।
शरेष्ठंश्रेष्ठं वः पेशो अधि धायि दर्शतं सतोमोस्तोमो वाजा रभवस तंऋभवस्तं जुजुष्टन ।
स रायस पोषं स सुवीर्यं दधे यं वाजो विभ्वां रभवो यम आविषुः ॥
धीरासो हि षठाष्ठा कवयो विपश्चितस तान वविपश्चितस्तान्व एना बरह्मणाब्रह्मणा वेदयामसि ॥७॥
शरेष्ठं वः पेशो अधि धायि दर्शतं सतोमो वाजा रभवस तं जुजुष्टन ।
यूयमयूयमस्मभ्यं अस्मभ्यं धिषणाभ्यस परिधिषणाभ्यस्परि विद्वांसो विश्वा नर्याणि भोजना ।
धीरासो हि षठा कवयो विपश्चितस तान व एना बरह्मणा वेदयामसि ॥
द्युमन्तं वाजं वृषशुष्ममुत्तममा नो रयिमृभवस्तक्षता वयः ॥८॥
यूयम अस्मभ्यं धिषणाभ्यस परि विद्वांसो विश्वा नर्याणि भोजना ।
इह परजाम इहप्रजामिह रयिं रराणा इह शरवोश्रवो वीरवत तक्षतावीरवत्तक्षता नः ।
दयुमन्तं वाजं वर्षशुष्मम उत्तमम आ नो रयिम रभवस तक्षता वयः ॥
येन वयं चितयेमात्यन्यान्तं वाजं चित्रमृभवो ददा नः ॥९॥
इह परजाम इह रयिं रराणा इह शरवो वीरवत तक्षता नः ।
येन वयं चितयेमात्य अन्यान तं वाजं चित्रम रभवो ददा नः ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३६" इत्यस्माद् प्रतिप्राप्तम्