"ऋग्वेदः सूक्तं ४.३७" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
उप नो वाजा अध्वरम रभुक्षाअध्वरमृभुक्षा देवा यात पथिभिर देवयानैःपथिभिर्देवयानैः
यथा यज्ञमयज्ञं मनुषो विक्ष्व आसुविक्ष्वासु दधिध्वे रण्वाः सुदिनेष्व अह्नाम ॥सुदिनेष्वह्नाम् ॥१॥
ते वो हर्देहृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घर्तनिर्णिजोघृतनिर्णिजो गुः ।
परप्र वः सुतासो हरयन्त पूर्णाः करत्वेक्रत्वे दक्षाय हर्षयन्त पीताः ॥२॥
तर्युदायंत्र्युदायं देवहितं यथा व सतोमोस्तोमो वाजा रभुक्षणोऋभुक्षणो ददे वः ।
जुह्वे मनुष्वद उपरासुमनुष्वदुपरासु विक्षु युष्मे सचा बर्हद्दिवेषु सोममबृहद्दिवेषु सोमम् ॥३॥
पीवोश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः ।
इन्द्रस्य सूनो शवसो नपातोनपातोऽनु ऽनु वश चेत्य अग्रियमवश्चेत्यग्रियं मदाय ॥४॥
रभुम रभुक्षणोऋभुमृभुक्षणो रयिं वाजे वाजिन्तमं युजमयुजम्
 
इन्द्रस्वन्तं हवामहे सदासातमम अश्विनम ॥सदासातममश्विनम् ॥५॥
रभुम रभुक्षणो रयिं वाजे वाजिन्तमं युजम ।
सेदृभवो यमवथ यूयमिन्द्रश्च मर्त्यम् ।
इन्द्रस्वन्तं हवामहे सदासातमम अश्विनम ॥
धीभिर अस्तुधीभिरस्तु सनिता मेधसाता सो अर्वता ॥६॥
सेद रभवो यम अवथ यूयम इन्द्रश च मर्त्यम ।
वि नो वाजा रभुक्षणःऋभुक्षणः पथश चितनपथश्चितन यष्टवे ।
स धीभिर अस्तु सनिता मेधसाता सो अर्वता ॥
अस्मभ्यं सूरय सतुतास्तुता विश्वा आशास तरीषणि ॥आशास्तरीषणि ॥७॥
वि नो वाजा रभुक्षणः पथश चितन यष्टवे ।
तं नो वाजा रभुक्षणऋभुक्षण इन्द्र नासत्या रयिमरयिम्
अस्मभ्यं सूरय सतुता विश्वा आशास तरीषणि ॥
सम अश्वंसमश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥८॥
तं नो वाजा रभुक्षण इन्द्र नासत्या रयिम ।
सम अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३७" इत्यस्माद् प्रतिप्राप्तम्