"ऋग्वेदः सूक्तं ४.३९" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १:
आशुं दधिक्रां तम उ नु षटवाम दिवस पर्थिव्या उत चर्किराम |
उछन्तीर माम उषसः सूदयन्त्व अति विश्वानि दुरितानि पर्षन ॥
महश चर्कर्म्य अर्वतः करतुप्रा दधिक्राव्णः पुरुवारस्य वर्ष्णः |
यम पूरुभ्यो दीदिवांसं नाग्निं ददथुर मित्रावरुणा ततुरिम ॥
यो अश्वस्य दधिक्राव्णो अकारीत समिद्धे अग्ना उषसो वयुष्टौ |
अनागसं तम अदितिः कर्णोतु स मित्रेण वरुणेना सजोषाः ॥
 
दधिक्राव्ण इष ऊर्जो महो यद अमन्महि मरुतां नाम भद्रम |
सवस्तये वरुणम मित्रम अग्निं हवामह इन्द्रं वज्रबाहुम ॥
इन्द्रम इवेद उभये वि हवयन्त उदीराणा यज्ञम उपप्रयन्तः |
दधिक्राम उ सूदनम मर्त्याय ददथुर मित्रावरुणा नो अश्वम ॥
दधिक्राव्णो अकारिषं जिष्णोर अश्वस्य वाजिनः |
सुरभि नो मुखा करत पर ण आयूंषि तारिषत ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३९" इत्यस्माद् प्रतिप्राप्तम्