"रामायणम्/युद्धकाण्डम्/सर्गः २४" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः ६३:
 
अनीकिनी सा विबभौ यथाद्यौः साभ्रसम्प्लवा ।
प्रGऋह्यप्रऋह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥६-२४-२०॥
 
आसेदुर्वानरा लङ्काम् मिमर्दयुषवो रणे ।
पङ्क्तिः ७०:
इति स्म दधिरे सर्वे मानाम्सि हरिपुङ्गवाः ।
ततो रामो महातेजाः सुग्रीव मिदमब्रवीत् ॥६-२४-२२॥
विभक्तानि सैन्यानि शुक एष विमुच्यताम् ।
 
विभक्तानिसुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ।
रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः ॥६-२४-२३॥
मोचयामास तम् दूतम् शुकम् रामस्य शासनात् ।
 
मोचयामास तम् दूतम् शुकम् रामस्य शासनात् ।
मोचितो रामवाक्येन वानरैश्च निपीडितः ॥६-२४-२४॥
शुकः परमसम्त्रस्तो रक्षोधिपमुपागमत् ।
 
शुकः परमसम्त्रस्तो रक्षोधिपमुपागमत् ।
रावणः प्रहसन्नेव शुकम् वाक्यमुवाच ह ॥६-२४-२५॥
 
किमिमौ ते सितौ पक्षौ लूनपक्ष्श्च दृश्यसे ।
कच्चिन्नानेकचित्तानाम् तेषाम् त्वम् वशमागतः ॥६-२४-२६॥
Line ८४ ⟶ ८५:
ततस्प भयसम्विग्न स्तदा राज्ञाभिचोदितः ।
वचनम् प्रत्युवाचेदम् राक्षसाधिपमुत्तमम् ॥६-२४-२७॥
 
सागरस्योत्तरे तीरेऽब्रवम् ते वचनम् तथा ।
यथासम्देशमक्लिष्टम् सान्त्वयन् श्लक्ष्णया गिरा ॥६-२४-२८॥
Line १३१ ⟶ १३३:
न जानाति पुरा वीर्यम् मम युद्धे स राघवः ।
मम चापमयीम् वीणाम् शरकोणैः प्रवादिताम् ॥६-२४-४३॥
 
ज्याशबदतुमुलाम् घोरामार्तगीतमहास्वनाम् ।
नाराचतलसम्नादाम् ताम् ममाहितवाहिनीम् ॥६-२४-४४॥
अवगाह्य महरङ्गम् वादयिष्यान्तगन् रणे ।
 
अवगाह्य महरङ्गम् वादयिष्यान्तगन् रणे ।
न वासवेनापि स हस्रचक्षुषा ।
युद्धेऽस्मि शक्यो वरुणेन वास्वयम् ।