"ऋग्वेदः सूक्तं ४.४३" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
पङ्क्तिः १:
क उ शरवत कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते |
कस्येमां देवीम अम्र्तेषु परेष्ठां हर्दि शरेषाम सुष्टुतिं सुहव्याम ||
को मर्ळाति कतम आगमिष्ठो देवानाम उ कतमः शम्भविष्ठः |
रथं कम आहुर दरवदश्वम आशुं यं सूर्यस्य दुहिताव्र्णीत ||
मक्षू हि षमा गछथ ईवतो दयून इन्द्रो न शक्तिम परितक्म्यायाम |
दिव आजाता दिव्या सुपर्णा कया शचीनाम भवथः शचिष्ठा ||
 
का वाम भूद उपमातिः कया न आश्विना गमथो हूयमाना |
को वाम महश चित तयजसो अभीक उरुष्यतम माध्वी दस्रा न ऊती ||
उरु वां रथः परि नक्षति दयाम आ यत समुद्राद अभि वर्तते वाम |
मध्वा माध्वी मधु वाम परुषायन यत सीं वाम पर्क्षो भुरजन्त पक्वाः ||
सिन्धुर ह वां रसया सिञ्चद अश्वान घर्णा वयो ऽरुषासः परि गमन |
तद ऊ षु वाम अजिरं चेति यानं येन पती भवथः सूर्यायाः ||
 
इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना |
उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.४३" इत्यस्माद् प्रतिप्राप्तम्